________________
भगवई सुत्त
रूवाइं अणालोएत्ता णं पासित्तए, जे णं णो पभू अहे रूवाइं अणालोएत्ता णं पासित्तए; एस णं गोयमा ! पभू वि अकामणिकरणं वेयणं वेदेति ।
अत्थि णं भंते ! पभू वि पकामणिकरणं वेयणं वेदेति ? हंता, अत्थि । कहं णं भंते ! पभू वि पकामणिकरणं वेयणं वेदेति ? गोयमा ! जे णं णो पभू समुदस्स पारं गमित्तए, जे णं णो पभू समुदस्स पारगयाइं रूवाइं पासित्तए, जे णं णो पभू देवलोगं गमित्तए, जे णं णो पभू देव- लोगगयाइं रूवाइं पासित्तए; एस णं गोयमा ! पभू वि पकामणिकरणं वेयणं वेदेति। || सेवं भंते ! सेवं भंते ||
॥ सत्तमो उद्देसो समत्तो ||
अट्ठमो उद्देसो
छउमत्थे णं भंते ! मणूसे तीयमणंतं सासयं समयं केवलेणं संजमेणं जाव सव्वदुक्खाणमंतं करिंसु? एवं जहा पढमसए चउत्थुद्देसए तहा भाणियव्वं जाव अलमत्थु त्ति वत्तव्वं सिया । से णूणं भंते ! हत्थिस्स य कुंथुस्स य समे चेव जीवे ? हंता गोयमा ! हत्थियस्स य कुंथुस्स य समे चेव जीवे । एवं जहा रायप्पसेणइज्जे जाव खुइडियं वा महालियं वा।
णेरइयाणं भंते ! पावे कम्मे जे य कडे, जे य कज्जइ, जे य कज्जिस्सइ सव्वे से दुक्खे, जे णिज्जिण्णे से सुहे ? हंता गोयमा ! णेरइयाणं पावे कम्मे जाव जे णिज्जिण्णे से सुहे । एवं जाव वेमाणियाणं |
कइ णं भंते ! सण्णाओ पण्णत्ताओ ? गोयमा ! दस सण्णाओ पण्णत्ताओ, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोभसण्णा, लोगसण्णा, ओहसण्णा | एवं जाव वेमाणियाणं ।
|
णेरड्या दसविहं वेयणं पच्चणुभवमाणा विहरति, तं जहा- सीयं, उसिणं, खुह, पिवासं, कंडु, परज्झं, जरं, दाहं, भयं, सोगं | से णूणं भंते ! हत्थिस्स य कुंथुस्स य समा चेव अपच्चक्खाणकिरिया कज्जइ ? हंता गोयमा! हत्थिस्स य कुंथुस्स य जाव कज्जइ । से केणटेणं भंते ! एवं वुच्चइ जाव कज्जइ ? गोयमा ! अविरइं पडुच्च । से तेणटेणं जाव कज्जइ । आहाकम्मं णं भंते ! भुंजमाणे किं बंधइ, किं पकरेइ, किं चिणाइ, किं उवचिणाइ ?
5
व
165