________________
भगवई सुत्त
एवं दंडओ णेयव्वो जाव वेमाणियाणं ।
भवसिद्धिए णं भंते ! णेरइए, णेरइए भवसिद्धिए ? गोयमा ! भवसिद्धिए सिय णेरड़ए, सिय अणेरइए; णेरड़ए वि य सिय भव- सिद्धिए, सिय अभवसिद्धिए | एवं दंडओ जाव वेमाणियाणं ।
ܘܐ
अण्णउत्थिया णं भंते ! एवं आइक्खंति जाव परूवेंति- एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदक्खं वेयणं वेयंति; से कहमेयं भंते ! एवं ? गोयमा ! जं णं ते अण्णउत्थिया एवं आइक्खंति जाव परूवेंति जाव मिच्छं ते एवं आहंस; अहं पुण गोयमा ! एवं आइक्खामि जाव परूवेमि- अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति, आहच्च सायं वेयणं वेयंति; अत्थेगइया पाणा भूया जीवा सत्ता एगंतसायं वेयणं वेयंति, आहच्च अस्सायं वेयणं वेयंति; अत्थेगइया पाणा भूया जीवा सत्ता वेमायाए वेयणं वेदेति आहच्च सायमसायं । से केणटेणं भंते ! एवं ? गोयमा ! णेरइया एगंतदुक्खं वेयणं वेयंति आहच्च सायं, भवणवइ-वाणमंतर-जोइस- वेमाणिया एगंतसायं वेयणं वेयंति आहच्च असायं; पुढविक्काइया जाव मणुस्सा वेमायाए वेयणं वेयंति आहच्च सायमसायं; से तेणद्वेणं ।
णेरइया णं भंते ! जे पोग्गले अत्तमायाए आहारेंति ते किं आयसरीर-खेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति, परंपरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति ? गोयमा ! आयसरीरखेत्तोगाढे पोग्गले अत्तमायए आहारेंति, णो अणंतरखेत्तो-गाढे पोग्गले अत्तमायाए आहारेति णो परंपरखेत्तोगाढे | जहा णेरड्या तहा जाव वेमाणियाणं दंडओ |
केवली णं भंते ! आयाणेहिं जाणइ, पासइ ? गोयमा णो ! इणढे समढे । से केणद्वेणं भंते ! एवं ? गोयमा ! केवली णं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ जाव णिव्वुड़े दंसणे केवलिस्स, से तेणटेणं । जीवाणं य सुहं दुक्खं, जीवे जीवइ तहेव भविया य । एगंतदुक्खं वेयण, अत्तमायाय केवली | || सेवं भंते ! सेवं भंते ! ||
॥ दसमो उद्देसो समत्तो ||
|| छटुं सतं समत्तं ||
148