________________
[]
[]
♡
m
भगवई सुत्त
पुढविक्काइयावाससयसहस्सेसु
अण्णयरंसि
पुढविक्काइयावासंसि
उववज्जित्ता, तओ पच्छा आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा । जहा पुरत्थिमेणं मंदरस्स पव्वयस्स आलावओ भणिओ एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे ।
जहा पुढविकाइया तहा एगिंदियाणं सव्वेसिं एक्केक्कस्स छ आलावगा भाणियव्वा ।
पुढविकाइयत्ताए
जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहणइ, समोहणित्ता जे भविए असंखेज्जेसु बेइंदियावाससयसहस्सेसु अण्णयरंसि बेइंदियावासंसि बेइंदियत्ताए उववज्जित्तए, से णं भंते ! तत्थगए चेव आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा ?
गोयमा ! जहा णेरड्या तहा जाव गेवेज्जगा |
जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए, समोहणित्ता जे भविए पंचसु अणुत्तरेसु महइमहालएसु महाविमाणेसु अण्णयरंसि अणुत्तरविमाणंसि अणुत्तरोव- वाइयदेवत्ताए उववज्जित्तए, से णं भंते ! तत्थगए चेव आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा ? गोयमा ! तं चेव जाव आहारेज्ज वा परिणामेज्ज वा सरीरं वा बंधेज्जा । ॥ सेवं भंते ! सेवं भंते! त्ति ॥
॥ छट्टो उद्देसो समत्तो ॥
सत्तमो उद्देसो
अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं; एएसिणं धण्णाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुद्दियाणं लंछियाणं केवइयं कालं जोणी संचिट्ठइ ?
गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि संवच्छराई, तेण परं जोणी पमिलायइ, तेण परं जोणी पविद्धंसइ, तेण परं बीए अबीए भवइ, तेण परं जोणीवोच्छेए पण्णत्ते समणाउसो ! |
अह भंते ! कलाय-मसूर-तिल- मुग्ग-मास- णिप्फाव-कुलत्थ-आलिसंदग-सईण- पलिमंथगमाईणं; एएसि णं धण्णाणं कोट्ठउत्ताणं जाव केवइयं कालं जोणी संचिट्ठइ ?
गोयमा ! जहा सालीणं तहा एयाणि वि; णवरं पंच संवच्छराइं; सेसं तं चेव ।
अह भंते ! अयसि-कुसुंभग-कोद्दव- कंगु-वरग-राग-कोदूसग - सण-सरिसव-मूलगबीयमाईणं एएसि णं धण्णाणं जाव जोणी संचिट्ठइ ?
गोयमा ! एयाणि वि तहेव णवरं सत्त संवच्छराइं; सेसं तं चेव ।
एगमेगस्स णं भंते ! मुहुत्तस्स केवइया उसासद्धा वियाहिया ?
गोयमा ! असंखेज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिया त्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो, संखेज्जा आवलिया णिस्सासो
141