________________
भगवई सुत्त
बेइंदिया वढंति हायंति तहेव; अवद्विया जहण्णेणं एक्कं समयं, उक्कोसेणं दो अं एवं जाव चउरिंदिया। अवसेसा सव्वे वड्ढति हायति तहेव जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभाग; अवट्ठियाणं णाणत्तं इमं तं जहा- समुच्छिमपंचिंदिय तिरिक्खजोणियाणं दो अंतोमहत्ता । गब्भवक्कंतियाणं चउव्वीसं महत्ता । संमच्छिम- मणस्साणं अद्वचत्तालीसं मुहुत्ता । गब्भवक्कंतियमणुस्साणं चउवीसं मुहुत्ता । वाणमंतर जोइस सोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता। सणंकुमारे अट्ठारस राइंदियाइं चत्तालीस य मुहुत्ता | माहिदे चउवीसं राइंदियाइं वीस य मुहत्ता । बंभलोए पंचचत्तालीसं राइंदियाइं । लंतए णउइं राइंदियाइं । महासुक्के सहिँ राइंदियसयं । सहस्सारे दो राइंदियसयाइं। आणयपाणयाणं संखेज्जा मासा, आरणच्चयाणं संखेज्जाइं वासाइं । एवं गेवेज्जदेवाणं। विजय वेजयंत जयंत अपराजियाणं असंखेज्जाइं वाससहस्साइं। सव्वट्ठसिद्धे पलिओव- मस्स संखेज्जइभागो ।
सिद्धा णं भंते ! केवइयं कालं वडढंति ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अट्ठ समया । केवइयं कालं अवढिया ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा |
जीवा णं भंते ! किं सोवचया, सावचया, सोवचय सावचया, णिरुवचय णिरवचया? गोयमा ! जीवा णो सोवचया णो सावचया णो सोवचय सावचया; णिरुवचय णिरवचया | एगिदिया तईयपए, सेसा जीवा चउहि पएहिं भाणियव्वा । सिद्धा णं पुच्छा ? गोयमा ! सिद्धा सोवचया, णो सावचया, णो सोवचय सावचया, णिरुवचय णिरवचया ।
जीवा णं भंते ! केवइयं कालं णिरुवचय णिरवचया ? गोयमा ! सव्वद्धं ।
णेरड्या णं भंते ! केवइयं कालं सोवचया ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं |
केवइयं कालं सावचया ? एवं चेव । केवइयं कालं सोवचय-सावचया ? एवं चेव । केवइयं कालं णिरुचवय-णिरवचया ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं बारस मुहुत्ता ।
एगिदिया सव्वे सोवचयसावचया सव्वद्धं । सेसा सव्वे सोवचया वि, सावचया वि, सोवचयसावचया वि णिरुवचयणिरवचया वि; तिण्हं ठिई जहणणेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखज्जइभागं | णिरुवचय णिरवचयाणं (अवविएहिं) वक्कंतिकालो भाणियव्वो |
सिद्धा णं भंते ! केवइयं कालं सोवचया ? गोयमा ! जहण्णेणं एग समयं, उक्कोसेणं अट्ठ
समया।
123