________________
भगवई सुत्त
जे दव्वओ सपएसे- से खेत्तओ सिय सपएसे, सिय अपएसे; एवं कालओ, भावओ वि | जे खेत्तओ सपएसे- से दव्वओ णियमा सपएसे; कालओ भयणाए भावओ भयणाए, जहा दव्वओ तहा कालओ, भावओ वि ।
एएसि णं भंते ! पोग्गलाणं दव्वादेसेणं खेत्तादेसेणं कालादेसेणं भावादेसेणं सपएसाणं अपएसाणं कयरे कयरेहिंतो अप्पा वा बया वा तुल्ला वा विसेसाहिया वा ? णारयपुत्ता ! सव्वत्थोवा पोग्गला भावादेसेणं अपएसा, कालादेसेणं अपएसा असंखेज्जगुणा, दव्वादेसेणं अपएसा असंखेज्जगुणा, खेत्तादेसेणं अपएसा असंखेज्जगुणा, खेत्तादेसेणं चेव सपएसा असंखेज्जगुणा; दव्वादेसेणं सपएसा विसेसाहिया, काला-देसेणं सपएसा विसेसाहिया, भावादेसेणं सपएसा विसेसाहिया।
तएणं से णारयपुत्ते अणगारे णियंठिपुत्तं अणगारं वंदइ णमंसइ, वंदित्ता णमंसित्ता एयं अटुं सम्मं विणएणं भुज्जो भुज्जो खामेइ, खामित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
भंते ! त्ति भगवं गोयमे जाव एवं वयासी- जीवा णं भंते ! किं वडढंति हायंति अवद्विया ? गोयमा ! जीवा णो वड्ढंति, णो हायंति; अवट्ठिया ।
णेरइया णं भंते ! किं वदति हायंति अवट्ठिया ? गोयमा ! णेरइया वड़दंति वि हायंति वि अवट्ठिया वि । जहा णेरइया एवं जाव वेमाणिया ।
सिद्धा णं भंते ! किं वड्ढति हायंति अवट्ठिया ? गोयमा ! सिद्धा वड्ढति, णो हायंति, अवट्ठिया वि।
जीवा णं भंते ! केवइयं कालं अवद्रिया ? गोयमा ! सव्वद्धं ।
णेरड्या णं भंते ! केवइयं कालं वडढंति ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं | एवं हायंति वि । णेरइया णं भंते ! केवइयं कालं अवट्ठिया ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं चउवीसं मुहुत्ता । एवं सत्तसु वि पुढवीसु वड्ढति हायंति भाणियव्वा । अवट्ठिएस इमं णाणत्तं, तं जहारयणप्पभाए पुढवीए अडयालीसं मुहुत्ता, सक्करप्पभाए चउद्दस राइंदिया, वालुयप्पभाए मासो, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा | असुरकुमारा वि वड्डंति हायंति जहा णेरइया । अवट्ठिया जहण्णेणं एक्कं समयं, उक्कोसेणं अट्ठचत्तालीसं मुहुत्ता। एवं दसविहा भवणवासिणो ।
एगिंदिया वड्दति वि हायंति वि अवट्ठिया वि | एएहिं तिहि वि जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं |
122