________________
ठाणांग सुत्तं
एवामेव चत्तारि पुरिसजाया पण्णत्ता तं जहा- खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे, अखेमे णाममेगे खेमरूवे, अखेमे णाममेगे अखेमरूवे । चत्तारि संबुक्का पण्णत्ता, तं जहा- वामे णाममेगे वामावत्ते, वामे णाममेगे दाहिणावत्ते, दाहिणे णाममेगे वामावत्ते, दाहिणे णाममेगे दाहिणावत्ते । एवामेव चत्त
जाया पण्णत्ता, तं जहा- वामे णाममेगे वामावत्ते, वामे णाममेगे दाहिणावत्ते, दाहिणे णाममेगे वामावत्ते, दाहिणे णाममेगे दाहिणावत्ते। चत्तारि धूमसिहाओ पण्णत्ताओ, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो। एवामेव चत्तारि इत्थीओ पण्णत्ताओ, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो।
चत्तारि अग्गिसिहाओ पण्णत्ताओ, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो । एवामेव चत्तारि इत्थीओ पण्णत्ताओ, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो ।
चत्तारि वायमंडलिया पण्णत्ता, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो। एवामेव चत्तारि इत्थीओ पण्णत्ताओ, तं जहा- वामा णाममेगा वामावत्ता, चउभंगो।
चत्तारि वणसंडा पण्णत्ता, तं जहा- वामे णाममेगे वामावत्ते, चउभंगो । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा- वामे णाममेगे वामावत्ते, चउभंगो ।
चउहिं ठाणेहिं णिग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा णाइक्कमइ, तं जहा- पंथं पच्छमाणे वा, पंथं देसमाणे वा, असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा, असणं वा पाणं वा खाइमं वा साइमं वा दलावेमाणे वा ।
तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा- तमेइ वा, तमुक्काए-इवा, अंधकारेइ वा, महंधकारेइ वा।
तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा- लोयंधगारेइ वा, लोगतमसेइ वा, देवंधगारेइ वा देवतमसेइ वा ।
तमुक्कायस्स णं चत्तारि णामधेज्जा पण्णत्ता, तं जहा- वातफलिहेइ वा, वातफलिहखोभेइ वा, देवरण्णेइ वा, देववूहेइ वा । तमुक्काए णं चत्तारि कप्पे आवरित्ता चिट्ठइ, तं जहा- सोहम्मीसाणं सणंकुमार माहिंदं ।
माया पण्णत्ता, तं जहा- संपागडपडिसेवी णाममेगे, पच्छण्ण पडिसेवी णाममेगे, पडुप्पण्णणंदी णाममेगे णिस्सरणणंदी णाममेगे । चत्तारि सेणाओ पण्णत्ताओ, तं जहा- जइत्ता णाममेगा णो पराजिणित्ता, पराजिणित्ता णाममेगा णो जइत्ता, एगा जइत्ता वि पराजिणित्ता वि, एगा णो जइत्ता णो पराजिणित्ता ।