________________
विषयः चण्डसेनस्य बन्धुदत्तान्वेषणप्रतिज्ञा, प्रियदर्शनायाः पुत्रजन्म, देवीबलिपुरुषान्वेषणं च ........ चौरपरिव्राजो बन्धस्तेन स्ववृत्तान्तनिवेदनं च ................ चन्द्रदेवस्य मुनिमुखादसदोषभाषणफलकथनमग्रिमस्ववृत्तान्तकथनं बन्धमुक्तिश्च ....... समातुलस्य बन्धुदत्तस्य चण्डसेनभृत्यैर्देवीबल्यर्थ ग्रहणं, प्रियदर्शनया संगमो, भिल्लानां प्रतिबोधादिकं च ............................ पार्श्वप्रभुणा बन्धुदत्त-प्रियदर्शनयोः पूर्वभववर्णनं प्रव्रज्याग्रहणं च....... २७५ पार्श्वजिनेन नवनिधिस्वामिनः पूर्वभववर्णनं तस्य प्रव्रज्या च ......... २७६ कठिनशब्दार्थः
................. २७९