________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
काकिणीरेखाश्च तेषां यज्ञोपवीततां प्रापुः । एषा स्थितिश्च भरतराज्येऽभूत् ।
१२८
सूर्ययशास्तु काकिण्यभावतः स्वर्णयज्ञोपवीतानि, अन्ये च महायशःप्रभृतयः केचिद् राजतानि, केचित् पट्टसूत्रमयानि, केचिच्च सूत्रमयानि यज्ञोपवीतानि चक्रिरे । भरतादादित्ययशास्ततो महायशास्ततः क्रमादतिबल - बलभद्र बलवीर्य कीर्तिवीर्य-जलवीर्य - दण्डवीर्या इत्यष्टौ पुरुषान् यावत् स आचारः प्रवृत्तवान् । एभिश्चाऽष्टभिर्भूपैर्भरतार्धं बुभुजे । शक्रोपनीतं भगवन्मुकुटं च मूर्ध्नि धृतवन्तः । शेषैस्तु स मुकुटो महाप्रमाणत्वाद् वोढुं नाऽपार्यत । नवम-दशमार्हतोरन्तःसमये च साधुविच्छेदो जातः । एवं जिनानां सप्तस्वन्तरेष्वेष वृत्तः । वेदाश्च तदाऽर्हत्स्तुति-यति- श्राद्धधर्ममया आसन् । पश्चात् सुलसा - याज्ञवल्क्यादिभिरनार्या वेदाः कृताः ।
***
अर्थतो भरतः श्रावकदानैः कामकेल्याऽपरैश्च विनोदैदिवसानतिवाहयन् तस्थौ । तत एकदा भगवानर्हन् पादचारैरवनि पावयन्नष्टापदगिरिं प्राप । तत्र तत्क्षणं सुरैर्निर्मिते समवसरणे स्थित्वा धर्मदेशनां चक्रे । आयुक्तपुरुषैर्विज्ञप्तश्च चक्री तेभ्यः पूर्ववत् पारितोषिकं दत्त्वा स्वामिनमुपेत्य प्रदक्षिणीकृत्य नमस्कृत्य स्तुत्वा पुनः प्रणम्य च यथास्थानमुपाविशत् । देशनान्ते च नत्वा भरतः स्वामिनं बद्धाञ्जलिर्व्यजिज्ञपत्-“प्रभो ! इह भरते यूयमिव विश्वहिताः कत्यन्ये धर्मचक्रिणश्चक्रिणश्च भाविनः ? तेषां नगरं गोत्रं पितरौ नामाऽऽयुर्वर्णं मानान्तरे दीक्षागती च ज्ञापय" ।
ततः प्रभुरुवाच - "भरतेऽपरे त्रयोविंशतिरर्हन्त:, तथैकादश चक्रिणो भाविनः, गोतमवंशजौ विशद्वाविंशौ जिनावन्ये च काश्यपगोत्रजाः, सर्वे मुक्तिगामिनो भाविन: । अयोध्यायां जितशत्रु
प्रथमं पर्व षष्ठः सर्गः
विजयापुत्रोऽजितो द्वासप्ततिपूर्वलक्षायुष्कः, सुवर्णकान्तिरर्धपञ्चमधनुः शतोच्छ्रायः, पूर्वाङ्गोनपूर्वलक्षव्रतपर्यायो भविष्यति । मन्निर्वाणतन्निर्वाणकालयोः पञ्चाशल्लक्षसागरोपमकोट्यो ऽन्तरम् । श्रावस्त्यां जितारि - सेनाभूः स्वर्णकान्तिः सम्भवः षष्टिपूर्वलक्षायुष्कञ्चतुर्धनुःशतोच्छायश्चतुःपूर्वाङ्गहीनपूर्वलक्षव्रतपर्यायो भावी, तस्य च त्रिशल्लक्षसागरोपमकोट्यो ऽन्तरम् । विनीतापुर्यां संवर - सिद्धार्थापुत्रोऽभिनन्दनः पञ्चाशत्पूर्वलक्षायुः सार्धधनुः शतत्रयोच्छ्रायः, कनककान्तिरष्टपूर्वाङ्गोनपूर्वलक्षव्रतपर्यायो भावी, तस्य दशलक्षसागरोपमकोट्योऽन्तरम् । तथा विनीतायामेव मेघ-मङ्गलापुत्रः सुमतिद्विचत्वारिंशत्पूर्वलक्षायुस्त्रिधनुः शतोच्छ्रायो, द्वादशपूर्वाङ्गहीनपूर्वलक्षव्रतपर्यायो भावी, तस्य नवलक्षसागरोपमकोट्यो ऽन्तरम् ।
१२९
कौशाम्ब्यां धर-सुसीमातनयः पद्मप्रभोऽरुणवर्णस्त्रिंशत्पूर्वलक्षायुष्कः सार्धधनुः शतद्वयोच्छ्रायः, षोडशपूर्वाङ्गोनपूर्वलक्षव्रतपर्यायो भावी, तस्य सागरोपमकोटिसहस्राणां नवतिरन्तरम् । वाराणस्यां प्रतिष्ठ-पृथिवीपुत्रो हेमकान्तिः सुपार्श्वो विंशतिपूर्वलक्षायुष्को, धनुः शतद्वयोच्छ्रायो, विंशत्यङ्गहीनपूर्वलक्षव्रतपर्यायो भावी, तस्य सागरोपमकोटीनां नवसहस्राण्यन्तरम् । चन्द्रानने महसेन- लक्ष्मणासूनुश्चन्द्रप्रभोर्दशपूर्वलक्षायुष्कः, शुभ्रवर्णः सार्धधनुःशतोच्छ्रायश्चतुर्विंशत्यङ्गहीनपूर्वलक्षव्रतपर्यायो भावी, तस्य सागरोपमकोटीनां नव शतान्यन्तरम् । काकन्द्यां सुग्रीव - रामाभूः शुभ्रवर्ण : सुविधि: पूर्वलक्षद्वयायुष्क, एकधनुः शतोच्छ्रायोऽष्टाविंशत्यङ्गहीनपूर्वलक्षव्रतपर्यायो भावी, तस्य सागरोपमकोटीनां नवतिरन्तरम् । भद्रिलपुरे नन्दादृढरथात्मज: कनककान्ति: शीतलः पूर्वलक्षायुर्धनुर्नवत्युच्छ्रायः, पञ्चविंशतिपूर्वसहस्रव्रतपर्यायो भावी, तस्य नव सागरोपमकोट्यो ऽन्तरम् ।