SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ ॥६० ॥ नमः सरस्वत्यै ॥ नमिऊण नाइ(हि)जणियं, देव-सरस्सइ-गुरूण माहप्पं । विरएमि चरियसारं, कहावलीमबुह-सुह-बोहं ॥१॥ धम्मत्थ-काम-मोक्खा, पुरिसत्था ते अ सुत्तिआ जेहिं । पढममिह बेमि ते च्चिय, रिसहेसर-भरहचक्कि त्ति ॥२॥ रिसहसामि-भरहचक्कवट्टिकहा भण्णइ - अवरविदेहे खिइपइट्ठियाओ णगराओ धण्णो(णो)नाम सत्थवाहो वाणिज्जेणं चलिओ वसंतउरं । उग्घोसणं करावेइ, जहा – 'जो मया सह जाइ तस्साऽहं तत्तिं वहामि ।' तं च सोउं बहवे कप्पडियादयो तेण समं पयर्टेति । तहा धम्मघोसो नाम सूरी सपरिवारो पत्थिओ । भणिओ य धणेण सूवयारो, 'सूरीणं सपरिवाराणं मए(तए?) भत्त-पाणाइ-तत्ती कायव्वा ।' सूरीहिं भणियं, 'अहं निरवज्जं कप्पइ, न आम-कंदाइयं ।' धणो भणइ, 'जमेसिं कप्पइ, तं तए दायव्वं' ति । पयट्टो य सत्थो उण्हालयपज्जंते, जाव अडविमझं पविट्ठो ताव भरेण वरिसारत्तो जाओ । तओ 'अइदुग्गमा पंथ'त्ति काउं आवासिऊण ठिओ । सथिल्लया य बहुदिवसत्तणओ संबलए निट्ठिा आणित्ता भुंजंति । साहुणो उ ण निरवज्जाहार त्ति काऊण मणागं दुत्थिया । अन्नया य थेवविसेसे वर(रि)सायाले धणेण चिंतियं, 'को इत्थ सत्थे दुत्थिओ ?' तओ सूरिवुत्तं 'नाऽऽम-कंदाइयं'ति सुमरित्ता निच्छ(च्छि)यं जहा 'साहुणो चेव दुत्थिया । तो ते निमंतेमि' त्ति । पसरंमि य निमंतिया साहुणो भणंति – 'जं गुल-हियाइ कप्पिस्सइ, तं गिहिस्सामो ।' तओ धणेण साहूणं [दिण्णं] गुल-हियदाणमिच्छाए । तेण विसुद्धभावओ सुगइमूलं सद्धम्मबीयमुवज्जियं । तओ कालं काऊणुत्तरकुराए धणो तिपलियाऊ मणूसो जाओ । तओ सोहम्मे देवलोए तिपलियाऊ देवो जाओ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy