SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ [ ३०२] धण-धण्ण-वत्थ-रूप्पय- सुवण्णाभरण - रयणेहिं विविहोवगरणेहि य णिरंतरमद्भुट्ठदिणाणि बारवईए वरिसिऊण वेसमणो गओ सट्ठाणं । तओ सव्वे दसारा राम-कण्हादया य रायाणो अट्ठारसकुलकोडीओ य जहारिहं नियणियेसु धणइ(द)जक्खविरइएसु भवणेसु पविट्ठा । अण्णे य अण्णदेसुब्भवा लोगा आगंतूणं अंतो बाहिं च सन्निविट्ठा । परिणीया य वसुदेवेण भवंतरागया दमदंती कणगवइति । दमदंती - कणगवइकहा भण्णइ - इहेव जंबुद्दीवे भारहे वासे अट्ठावयपव्वयासणे संगरे णयरे मम्मणो राया, धी(वी) रमई भज्जा। सो य कयाइ बाहिमाहेडयत्थं वच्चंतो सत्थेण सममागच्छंतं मलमलिणं साहुमेगं दट्टुमवसउणो त्ति कुविओ। तओ तं घेत्तूण गओ राउलं, निरुंभावेइ मण्णमेहिं (मम्मणो ?) विप्पलावेइ य धी (वी) रमई [ ए ] सह बारहघडियाओ जाव । तओ पुणो व संजायाणुकंपेहिं दोहिं वि भणियं 'साहु ! साहसु को तुमं ?' तेणाऽवि ‘रोहीडयपुराओ अट्ठावयदेववंदणत्थमहमागओ महार (रि) सी (?), तुब्भेहिं सत्थाओ विओगिओ'त्ति वोत्तुं साहिओ तेसिं जीवदयापहाणो जिणधम्मो । तं च सोउं किंचि धम्माभिमुहेहिं दोहि वि भत्त - पाणावणा पडिलाहिओ सो साहू । धरिओ य तत्थेव कंचि कालं किं तु सेसं णयरजणं साहुभत्तीए दाउकामं पि राजसभावत्तणओ णिवारिऊण सयं चिय निच्चं पडिलाहिओ मुक्को य कयाइ तेहिमट्ठावयं गओ महारिसि त्ति । मम्मणो वि तक्कालाओ चेव साहुसंसग्गीए जाओ सावओ । वीरमई वि साहुणीहिं कया साविया। साइसयाइ सासणदेवयाए णीया धम्मथिरीकरणत्थमट्ठावयं । दद्धुं च देव-दाणवाईहिं पूइज्जमाणाओ चउव्वीसमुसभाइपडिमाओ सुट्टु तुट्ठा वंदिऊणाऽऽगया । तित्थयरुद्देसेणं वीस-वीसं पकप्पिउं कुणइ सुद्धाणमंबिलाणं चत्तारि सयाण असीयाणि । अवि य - जंबुद्दीवे एक्को, धायइसंडंमि पुव्व-पच्छिमओ । दो दो य पुक्खरद्धे, पंचेवं होंति मेरु त्ति ॥ तेसिं पुव्वाइदिसा- कमेण चत्तारि होंति खेत्ताणि । पुव्वविदेहो भरहो, अवरविदेहो य एर [व] ओ | तित्थयरसंभवाणीमाणि च्चिय तेण पंचगुणियाणि । वीसं हवंति सव्वे, तित्थयरा उण गुणेहिं समा ॥ होंति भरहुब्भवेसुं, चउवीसजिणेसु वीसकप्पणया । वीसगुणा चउवीसा, चत्तारि सयाण असीयाणि ॥ एवं च निम्मायतवोकम्म (म्मा) वीरमई वहोडियजच्चरयणाणि करावेइ चउवीसं वरसुवण्णतिलयाणि । तओ सपरिवारा आरुहिऊणऽद्वावयमुसभाइजिणपडिमाणं महाविभूईए हविय - विलित्त - पूइयाणं निडालवट्टेसु णिवेसेइ ताणि य चउव्वीसं तिलयाणि तो (धो) ऊण य परमभत्तीए । तत्थेवाऽऽगयाणं चारणसमण-दीणाईणं देइ जोचियं दाणं । एवमुज्जमियतवोविसेसा पुणो वि समागया संगरणयरं मम्मणरण्णा सह धम्मकम्मुज्जया वीरमई चिट्ठइ । तओ कालं काऊण दो वि देवलोए देवा देवी य जाया ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy