SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ [२८७] तीए जरासंधाई, परि(डि)हारीए निवा दरिसिया य । पंडु-विदुराइया तह, समुद्दविजयाइया बहवे ॥ 'एयाणं अण्णाण य, मज्झे जो एत्थ तुम्ह नयणाणं । अहिरुइओ तं गेण्हसु, नरवसहं रूयग(गु)णकलियं' ॥ तत्तो विसण्णहियया, भणेइ तं रोहिणी - 'सही(हि!) अहमेसिं । नेत्थ पेच्छामि मज्झे, जणेइ जो नयणपरितोसं ॥ अवि य - जे(जो) नयणाण न रुच्चइ, सो कह हिययनिव्वुई कुणइ ?। सच्चं भणामि हल ! सहि !, नेहो नयणाणुराएण ॥ एयंमि अंतरे जायवेण वाइज्जए फुडो पडहो । 'मुधि दिखि दिखि दिखि मं मं मं - - - -' ति पाडेहिं ॥ सोउमिमं पडुपाडं, तत्तो सा तं निरूविउं सहसा । कुमरस्स गले मालं, घल्लइ नियहत्थगुत्थं मि(ति?) ॥ तत्तो कलयलसद्दो, उच्छलिओ नरवराण पूरेतो । सयलं पि दिसाचक्कं, 'को को एयाए वरिओ ?' त्ति । तो बेंति के वि - 'गहिओ, वियड्ढकन्नाए कह परिक्खेउं । नरवसहाणं मज्झे, नराहमो तूरिओ दीणो ॥ कालं कलयलसदं, महाबलो दंतवक्कनरनाहो । पभणइ रुहिरनरिंदै, पहसंतो कोसलाहिवई ॥ 'जइ दायव्वा एसा, अनायकुल-विक्कमस्स पुरिसस्स । नरवइ ! दुहिया तुमए, ता नरनाहा किमाहूया ? || कुवियड्डा जइ गेण्हइ, एसा अवियारिऊण कुप्पुरिसं । नोऽवेक्खणियं पिउणा, नियकुलमाणं वहंतेणं' । रुहिरेणं सो भणिओ, – 'अलमेत्थ णरिंद ! बहुवियारेणं । परदारंमि न जुत्ता, आकंखा कुलपसूयाणं ।। पिइ-माइ-भाइयाणं, न एत्थ दोसो कुलस्स वा कोइ । अहिरुइयं चिय गेण्हइ, दिण्णंमि सयंवरे कन्ना' ॥ विदुरेण तओ भणियं, – 'सव्वं सकुलसंभवं इमो चेव । पुच्छेयव्वो जुज्जइ, उवसप्पेउं नरवरेहि' ॥ वसुदेवेण य भणियं, – 'को कुलकहणस्स एस पत्थावो ? । जइ पुण अवहरह इमं, मज्झकमेणाऽऽगयं कन्नं ॥ ता साहेमो सव्वं, नियकुलं तुम्ह भुयबलेणेव । जुज्झे समुज्जयाणं, सव्वेसिं एक्कमेक्काणं' ॥ सोऊण जरासंधो, एवं; कोहेण भिउडिकयभंगो । पभणइ नियनरनाहे, – 'किं कुलरहिएण एएण ? ॥
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy