SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [२४१] सो वि य कुणइ दुरप्पा, सहोम-जावेहि मंत-जोएहिं । सव्वजणाणं संति, संडिल्लस्सोवएसेणं ॥ सयरस्स य तत्थ पुरे, परियण-अंतेउरेण सह तेण । देवेण कओ जरवाहि-वेयणा-रोगसंघाओ ॥ सयरो वि निसामेउं, पव्वयविहियं जणस्स सुहसंति । संभीओ संपत्तो, सरणं अह पव्वयदियस्स ॥ संडिल्ल-पव्वएहिं, य मारिं उवसामिऊण मंतेहिं । जण्णा गोमेहाई, पवत्तिया दारुणा बहवे ।। [गंगाए] जउणाए, मज्झे गंतूण तेहिं कुरुखेत्ते । लद्धपसरेहिं जण्णा, पारद्धा राजसूयाई ॥ देवेण वि मायाए, जण्णे विनिवाइया विमाणस्था । संदंसिया य जंतू, सव्वेसिं पच्चयनिमित्तं । नाऊण नारओ वि य, पव्वयदियचेट्ठियं पसुवहमि । भणइ दिवायरनामं, खयरं परमाए करुणाए । 'अवहरियव्वा जंतू, विज्जा[ए] जन्नमुवगया सव्वे । तत्थ तए' अह तेण वि, पडिवण्णं, तस्स तं वयणं ॥ अवहरइ जाव जंतू, ताव य देवो वि जाणिउं एवं । विज्जाविघायणत्थं, संठावइ उसहपडिमं सो ॥ विज्जाहरो वि पडिम, नाऊणं उवरओ तर्हि ठवियं । सिटुंमि नारओ वि य, तुण्हेक्को संठिओ पच्छा ।। भावेऊण य सयरं, कूदु(रु)वएसेहिं राजसूयंमि । हुणिउं सयरं सुलसं, तत्तो हिट्ठो गओ देवो ।। तत्तो मरुयनिवेणं, रायउरे सद्दिया दिया जागे । नारयमुणिणा गंतुं, भणिया – 'भो ! किं कुणह पावं ?' ॥ तं सोउमुट्ठिया ते, रुट्ठा ताडिंति नारयं गाढं । एत्थंतरंमि पत्तो, नाऊणं रामणो कह वि ॥ ते ताडिउमाढत्तो, बहुहा; विप्पा वि नारयं बेंति । पाएसु निवडिऊण, - 'भुल्ला अम्हं खमह सद्धं(सटुं?)' ।। मोयाविया य तत्तो, रामणपासाओ नारएणेव । विप्पा दयालुएणं, तत्तो सव्वे वि उवसंता ॥ तंमि समयंमि जायं, बुह-विबुहाणं च तत्थ साहूणं । केवलनाणं नयरे, देवा य समागया खिप्पं ।। सिटुं च केवलीहिं, नारयपुढेहिं जागफलमेयं । सगराईणं संसारसंतई जागकारीणं ।।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy