SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशोऽध्यायः । २१ ॥ भौमेन नरपतिसमं स्वाढ्यं स्त्रीदुर्भगं सुखैर्युक्तम् । शुक्रेण विषमशीलं युवतिभिरवधीरितं धीरंम् ॥ २० ॥ सौम्येन पापनिरतं कुत्सितचरितं शशी सदा दृष्टः । गुरुणा स्वकर्मनिरतं कुरुते पुरुषं न चोदात्तम् ॥ वर्गोत्तमे स्वकीये परकीयनवांशके च दृष्टिफलम् | पुष्टं मध्यं स्वल्पं विपरीतं स्यादनिष्टफलम् ॥ २२ ॥ राशिफलं यद् दृष्टं पूर्वैः कथितं ग्रहैः शशाङ्कस्य । तस्य निरोधो दृष्टो यद्यंशपतिर्बली भवति ॥ २३ ॥ अंशपतेश्चन्द्रस्य च फलं विनिश्चित्य दर्शनकृतानि । कथितानि यवनवृद्धाः फलानि सम्यग्व्यवस्यन्ति ॥ २४ ॥ इति कल्याणवर्मविरचितायां सारावल्यां अंशकदर्शने चन्द्रचारो नाम चतुर्विंशोऽध्यायः ॥ पञ्चविंशोऽध्यायः । तेजस्वी सत्ययुतः शूरः क्षितिपोऽथवा रणश्लाघी । साहसकर्माभिरतश्चमूपुरग्रामवृन्दपतिः ॥ १ ॥ रामसिको दानरतः प्रभूतगोऽजाविधान्यकरः । भौमे किये प्रचण्ड बहुयुवतिरतो भवेत्पुरुषः ॥ २ ॥ साध्वीव्रत भङ्गकरः प्रभार्षणो मन्दधनपुत्रः । द्वेष्यो बहुभरणपरो विस्रम्भस्थितिविहीनश्च ॥ ३ ॥ प्रोद्धतवेषक्रीडो बहुदुष्टवचाः कुजे वृषभसंस्थे । सङ्गीतरतः पापो बन्धुविरुद्धः कुलोत्सादी ॥ ४ ॥ कान्तः क्लेशसहिष्णुर्बहुश्रुतः काव्यविधिनिपुणः । नानाशिल्पकलासु च निपुणो बहुशो विदेशगमनरतः ॥ ५ ॥ धर्मपरो निपुणमतिर्हितानुकूलः सुतेषु सुहृदां च । मिथुनस् क्षितिपुत्रे भवति प्रचुरक्रियासु रतः ॥ ६ ॥ परगृहनिवासशीलो वैकल्यरुगर्दितः कृषिधनश्च । बाल्ये च राजभोजन वस्त्रेप्सुः परगृहान्नाशी ॥ ७ ॥ १ जरठम् २ पाननिरतं. ३ नवांशकेन्दुद्दष्टिफलं. ४ जनः . ६ प्रभक्षणो. ५ रतः. ७ सारा० Aho! Shrutgyanam ७३
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy