________________
' सारावली । कन्यायां दिवसकरे जातो मृदुदीनवाक्यश्च ॥४३॥ भगक्षयव्यया” विदेशमार्गादिलम्पटो द्विष्टः । नीचोपहतप्रीतिर्हिरण्यलोहादिपण्यजीवी च ॥४४॥ द्वेष्यः परकर्मरतः परदाररतिः पुमान् भवेन्मलिनः । सूर्ये तुलाधरस्थे नृपपरिभूतः प्रगल्भश्च ॥ ४५ ॥ अनिवारितरणवेगः श्रुतिधर्मरतो न सत्यवाङ्मूर्खः । प्रविनष्टदुष्टयुवतिः क्रूरः कुस्त्रीविधेयश्च ॥ ४६ ॥ क्रोधपरोऽसद्वृत्तो लोभिष्ठः कलहवल्लभोऽनृतवाक् । शस्त्राग्निविषग्रस्तः पितुर्जनन्याश्च दुर्भगः कीटे ॥४७॥ द्रव्यान्वितो नृपेष्टो जातः प्राज्ञः सुरद्विजानुरतः । शस्त्रास्त्रहस्तिशिक्षानिपुणो व्यवहारयोग्यश्च ॥४८॥ पूज्यः सतां प्रशान्तो धनवान् विस्तीर्णपीनचारुतनुः । बन्धूनां हितकारी सत्वयुतः कार्मुके सूर्ये ॥ ४९ ॥ वाग्बुद्धिविभवपुत्रैः समन्वितो नृपसमो विगतशोकः । वाक्पतिराशौ तपने दृष्टे चन्द्रेण सुशरीरः ॥ ५० ॥ संग्रामे लब्धयशाः स्फुटवचनो वित्तसौख्यसम्पन्नः । सूर्ये वाक्पतिराशौ भौमेन निरीक्षिते चण्डः ॥५१॥ मधुरवचनो लिपिज्ञः काव्यकलागोष्ठियानधातुज्ञः । गुरुमे सवितरि दृष्टे बुधेन जनसंमतो भवति ॥५२॥ विचरति नरेन्द्रभवने नृपतिर्वा वारणाश्वधनयुक्तः । सुरगुरुगृहे विवस्वति गुरुणा दृष्टे सदा विद्वान् ॥ ५३॥ दिव्यस्त्रीभोगयुतः सुगन्धमाल्यादिभिः सहितः । सुरगुरुभवने भानौ शुक्रेण निरीक्षिते शान्तः ॥ ५४॥ अशुचिः परान्नकासी नीचानुरतश्चतुष्पदक्रीडः । देवेज्यगृहे सूर्ये मन्देन निरीक्षिते भवति ॥ ५५ ॥ लुब्धः कुस्त्रीसक्तः कुकर्मसंवर्धितः सतृष्णश्च । बहुकार्यरतो भीरुर्विहीनबन्धुश्चलप्रकृतिः ॥ ५६ ॥
१ सङ्ग.
Aho ! Shrutgyanam