________________
.सारावली।
यथायथा लग्नगृहाश्रयाणां समुद्गमो भूरिविकल्पनानाम् । तथातथा शैलनवाष्टसंख्याः क्रमेण कालावयवाः प्रसूताः॥३॥
लग्नात्तक्षणमुदितं वामाङ्गगमथाबलम् । . सव्यार्धादितरेत्तस्य नोद्गतं संबलं च तत् ॥ ४ ॥ मूर्धालोचनकर्णगन्धवहनं गण्डौ हनुश्चाननं
ग्रीवास्कन्धभुजं तु पाचहृदयक्रोडाश्च नाभिः पुनः। बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी __ जर्छ पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिताः ॥ ५॥ पापा व्रणं लाञ्छनमेषु सौम्याः स्वांशे स्वराशावथवा स्थितेषु । कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु ग्रहास्तद्विपरीतसंस्थाः ॥६॥ राजा रविः शशधरस्तुं बुधः कुमारः
सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ । भृत्यस्तयोश्च रविजः सबला नराणां
कुर्वन्ति जन्मसमये निजमेव सत्वम् ॥ ७॥ भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी। सौम्यस्त्रिदशमत्री च प्राच्यादिदिगधीश्वराः ॥८॥ गुरुबुधशुक्राः सौम्याः सौरिकुजार्कास्तु निगदिताः पापाः । शशिजोऽशुभसंयुक्तः क्षीणश्च निशाकरः पापः ॥ ९॥ हेलिर्भानुः शशी चन्द्रः राक्षः क्षितिनन्दनः । आरो रक्तस्तथा वक्रो हेनो विद् ज्ञोऽथ बोधनः ॥ १० ॥ ईड्येज्यावङ्गिरा जीवो ह्यास्फुजिच्च सितो भृगुः ।
मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः ॥ ११॥ ताम्रसितारुणहरितकपीतविचित्रासिता इनादीनाम् । पावकजलगुहकेशवशक्रशचीवेधसः पतयः ॥१२॥ अर्कादिग्रहदैवतमन्त्रैः संपूज्य तामाशाम् । कनकगजवाहनादीन्प्राप्नोति गतोऽरितः शीघ्रम् ॥ १३ ॥
१ ममङ्गम. २ रतस्य. ३ सकलं. ४ गण्ड. ५ मेव. ६ मेष्य. ७ रश्च. ८ रूपम्. ९.निसर्गतः. १० क्रूरदृक्.
Aho! Shrutgyanam