SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९६ सारावली । पञ्चाशोऽध्यायः । अतोंश लग्नगते तु वक्ष्ये वर्णस्वभावाकृतिलक्षणानि । प्रधानवीर्येऽपतौ शशीव तत्स्वामिराशिक्रमशो विधत्ते ॥ १ ॥ अजसंस्थानमुखः स्यान्मेषाद्यांशेऽल्पनासिकाङ्गभुजः । चण्डध्वनिर्विरूपः संकुचिताक्षः कृशोऽक्षताङ्गश्च ॥ २ ॥ श्यामगुरुस्कन्धभुजो हस्खललाटः सुजत्रुकः स्फुटदृक् । दीर्घास्यनस मृदुवाक्तृतीयभागे कृशाङ्घ्रिसन्धिश्च ॥ ३ ॥ व्यालुप्तकेशगौरो व्यस्तभुजश्चारुनयननासश्च । वाक्पण्डितस्तृतीये जातस्तु कृशोरुजानुजङ्घश्च ॥ ४ ॥ विभ्रान्तदृक्प्रचण्डो हखनसोऽटनखराङ्घ्रिरोमा च । अभ्रातृकः कृशः स्याच्चतुर्थनवभागजः पुरुषः ॥ ५ ॥ दृप्तो गजेन्द्रनयनः पृथुनासा ललाटको मध्ये | पीनोपचिताग्रतनुः खरतररोमातिनुकेशः ॥ ६ ॥ श्यामो मृदुर्मृगाक्षो गुरुः कृशस्फिक्कठोरुचरणः स्यात् । व्यस्तोदरकभुजांसः षण्ढो भीरुश्च बहुभाषी ॥ ७ ॥ दूर्वाङ्कुराभचपलः सितनेत्रः सप्तमे भवेत्पुरुषः । कुलटापतिर्नृशंसो विशालविस्तीर्णमूर्तिः स्यात् ॥ ८ ॥ वानरमुखप्रवक्ता खरपिङ्गतनुश्च गुह्यगदः । हिंस्रोऽनृतघातरतः सुहृत्प्रियोगः सदाष्टमजः ॥ ९ ॥ दीर्घः कृशो विहारी व्यस्तललाटश्रवोऽश्ववदनश्च । बहुभिधानाभिरतस्त्वनृजुर्नवमांशजो भवति ॥ १० ॥ इति मे ॥ समकृष्णतनुः स्तब्धः पूर्वमघान्त्ये ऽन्त्यकर्मा स्यात | नीचः प्रकृतिविरुद्धो विषमाक्षिनिरीक्षणो वृषस्याद्ये ॥ ११ ॥ गम्भीर गलसात्मा विनतशिरावऋकश्च लघुमेधाः । प्रतिकूलकर्ममिथ्याबहुप्रलापी द्वितीये स्यात् ॥ १२ ॥ १ गतेति. २ रुहः ३ ततो. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy