________________
एकोनपञ्चाशोऽध्यायः । १९३
एकोनपञ्चाशोऽध्यायः। दाता हर्ता दीप्तः क्षयोदयी सङ्गरप्रचण्डः स्यात् । प्रियविग्रहस्त्रिभागे मेषाग्रे बन्धुषूग्रदण्डश्च ॥१॥ स्त्रीचञ्चलो विहारी रतिमान्गीतप्रियो मनस्वी स्यात् । मित्रार्थभाक्सुरूपः स्त्रीवित्तचिर्द्वितीये च ॥२॥ गुणवान्परदोषकरश्चलसत्रयुतो नरेन्द्रसेवी स्यात् । स्वजनप्रियोऽतिधर्मस्तृतीयभागे प्रियादरोऽज्ञश्च ॥ ३ ॥ प्रियपानभोज्यनारीवियोगतप्तो वृषस्य पूर्वाशे । वस्त्रालङ्कारयुतो युवतिप्रकृतानुसारी स्यात् ॥४॥ सौम्यवपुस्त्रीसुभगो महाधरो रूपधनयुक्तः । धनवान्स्थिरो मनखी लुब्धस्त्रीणां प्रियो द्वितीये स्यात् ॥ ५॥ चतुरोऽल्पभाग्यवीरो मलीमसः स्याद्धनान्युपादाय । सन्तप्यते तु पश्चाद्वृषस्य भागे तृतीये च ॥६॥ मिथुनादिमे गाणे पृथूत्तमाङ्गो धनान्वितः प्रांशुः । कितवो गुणी विलासी नृपाप्तमानो वचस्वी स्यात् ॥७॥ हस्वाननस्वरूपः सौम्यवपुः सूक्ष्ममूर्धजतनुः स्यात् । धन्यो मृदुर्महाधीर्द्वितीयभागे प्रतापवान्सुयशाः ॥८॥ स्त्रीद्वेषणो वपुष्मान्महाशिराः शत्रुसंयुतः प्रांशुः । रूक्षनखाझिकरतलश्वलार्धविभृतो दृढस्तृतीये स्यात् ॥९॥ कर्कटकादिमभागे देवब्राह्मणरतश्चलो गौरः । कृत्यकरश्च परेषां सुधीः सुमूर्तिः शुभाङ्गनः सुभगः ॥ १० ॥ लुब्धः स्वाद्वदनपरः स्वप्नरतः स्त्रीजितोऽभिमानी स्यात् । सहजान्वितो विलासी चपलो बहुरुद्वितीये च ॥११॥ स्त्रीचञ्चलोऽर्थभागी विदेशनिरतः प्रियासवः साधुः । काननतोयानुरतो दुईष्टिर्माल्यवांस्तृतीये स्यात् ॥ १२ ॥ सिंहादिद्रेष्काणे दाता भारिनिर्जिगीषुः स्यात् । बहुधनयोषित्सुसुहृद्बहुनृपजनसेवकः सुसत्वश्च ॥१३॥
१. सारा.
Aho ! Shrutgyanam