________________
चतुश्चत्वारिंशोऽध्यायः ।
द्वाभ्यां त्रिकोणसंस्थाभ्यां कुटुम्बी कुलवर्धनः । श्रेष्ठः प्रख्यातकीर्तिश्च ग्रहाभ्यां भुवि जायते ॥ २७ ॥ महाधनस्त्रिभिश्चैव गणग्रामाधिनायकः । आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसंमतः ॥ २८ ॥ आरक्षकः प्रधानः सेनापुरनगर भूप कोशानाम् । पञ्चग्रहै त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः ॥ २९ ॥ विद्यादानधनौघैः समन्वितो भवति परेिव पुमान् । राज्यं प्रशास्ति नियतं गोपालकुलेऽपि संजातः ॥ ३० ॥ स्वत्रिकोणगतैः सर्वैर्भवेजातो महीपतिः । वसुस्त्रीबलसम्पन्नो विद्याशास्त्रविशारदः ॥ ३१ ॥ द्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजितं धन्यम् । वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः ॥ ३२ ॥ ख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपं च चत्वारः । पञ्चावनीश्वरसमं प्रभूतगोभूमि युवतिसम्पन्नम् ॥ ३३ ॥ प्रवृद्धशब्दं धुतिकोशखजनवाजिमानाढ्यः । भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे ॥ ३४ ॥ राजाधिनृपं स्वर्क्षे जनयन्ति जितारिपक्षमिह सप्त । मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः ॥ ३५ ॥ बान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेदुणैः ख्यातः । ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः ॥ ३६ ॥ राजोपसेवकः स्यात्पञ्चभिराढ्यो नरेश्वरः कर्ता । विस्तीर्ण भोगवाहनवसुमान्पचिर्नरेन्द्रतुल्यः स्यात् ॥ ३७ ॥ सर्वैर्मित्रर्क्षगतैर्बह वाहन भृत्यसाधनो राजा । द्वाभ्यां नीचे नीचश्चिन्ताबह्वाग्रहसमेतः ॥ ३८ ॥ मूर्खोऽधर्मरतोऽस्वस्त्रिभिर्ग्रहैरध्वगो नरः प्रेष्यः । आलस्य नष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः ॥ ३९ ॥
गृहः प्रभिन्नदारः पञ्चभिरिह कथ्यते नरो दासः । खासभयश्रमतप्तः षङ्गिनींचो भवेत्क्षामः ॥ ४० ॥ १ राज्यं. २ धर्माभिरतः ३ नीचगैरध्वगः ४ अमृतः ५ घात.
Aho! Shrutgyanam
१७९