________________
तृतीयोऽध्यायः । कालनरस्यावयवान्पुरुषाणां कल्पयेत्प्रसवकाले । सदसगृहसंयोगात्पुष्टान्सोपद्रवांश्चापि ॥६॥ मेषादीनां क्रियतावुरुजुतुमकुलीरलेयपाथोनाः ।। संज्ञास्तु जूककौर्पिकतौक्षाकोकेरहृदयरोगान्त्याः ॥७॥
ऋक्षं भवननामानि राशिः क्षेत्रं भमेव वा । . .
उक्तानि पूर्वमुनिभिस्तुल्यार्थप्रतिपत्तये ॥ ८॥ द्वादशमण्डलभगणं तस्यार्धे सिंहतो रविर्नाथः । कर्कटकाप्रतिलोमं शशी तथान्येऽपि तत्स्थानात् ॥ ९॥ भानोरर्धे विहगैः शूरास्तेजखिनश्च साहसिकाः। शशिनो मृदवः सौम्याः सौभाग्ययुताः प्रजायन्ते ॥ १० ॥ कुजभृगुबुधेन्दुरविशशिसुतसितरुधिरार्यमन्दशनिजीवाः । गृहपा नवभागानामजमृगटकर्कटाद्याश्च ॥ ११ ॥ भवनाधिपैः समस्तं जातकविहितं विचिन्तयेन्मतिमान् । एभिर्विना न शक्यं पदमपि गन्तुं महाशास्त्रे ॥ १२ ॥ वर्गोत्तमा नवांशास्तथादिमध्यान्तगाश्चरायेषु । सूतौ कुलमुख्यकरा द्वादश भागाः स्वराश्याद्याः ॥१३॥ खर्भसुतनवमभेशा रोक्काणानां क्रमाच होराणाम् । रविचन्द्राविन्दुरवी विषमसमेष्वर्धराशीनाम् ॥ १४ ॥ शरपञ्चाष्टमुनीन्द्रियभागास्त्रिंशांशकास्तु विषमेषु । युग्मेषूकमगण्याः कुजार्किजीवज्ञशुक्राणाम् ॥ १५ ॥ मेषालिमिथुनमृगहरिमीनतुलावृषभचापधरकी । घटधरकन्यापूर्वाः सप्तांशानां भवन्तीशाः ॥ १६ ॥ पष्टिोंरात्रिंशचूडपदानां द्विसप्ततिसमेता ।। लिप्तानामष्टादशशतानि परिवर्तनैः स्वगृहात् ॥ १७॥ लग्नादीनां लिप्ता ज्ञेयाः स्वगृहादिवर्गसंगुणिताः । अष्टादशशतभक्ताल्लब्धः स्यादीप्सितो वर्गः ॥१८॥ एतेषां गुणदोषान् विस्तरतो नष्टजातके वक्ष्ये । एभिः स्पष्टतरं तत्प्रत्यक्षपरीक्षणं यस्मात् ॥ १९ ॥ १ पाथेयाः. २ भगणः. ३ तुलकर्कटाश्चाद्याः.
Aho! Shrutgyanam