SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चत्वारिंशोऽध्यायः। पीडां धातुत्रितयात्पारुष्यं बन्धनं तथोद्वेगम् । मानसशोकं वाऽपि बुधस्य कष्टा दशा कुरुते ॥४०॥ त्रिदशपतिगुरुदशायां मत्री नृपनृत्यनीतिभिर्वित्तम् । मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च ॥४१॥ कान्तासुवर्णवेसरगजाश्वभोगी सदा पुरुषः । माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च ॥४२॥ लाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम् । जनताया नृपवक्रात्पण्याग्राद्गुरुजनाच्च धनलाभः ॥ ४३ ॥ व्यजनातपत्रसुमनोवस्त्रध्वजपेयभक्षणादीनाम् । गात्रश्वथपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च । पुंस्त्वविनाशं मेदःक्षयं नृपतितो भयं समाप्नोति ॥४४॥ शुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम् । माल्याच्छादनभोजनयशःप्रमोदो निधिप्राप्तिः ॥ ४५ ॥ गेयरतिः स्त्रीसङ्गो नृपतेः कृषितो धनस्य सम्प्राप्तिः । ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम् ॥४६॥ कुलगुणवृद्धर्वादो यानासनसंभवानि पापानि । स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सह प्रीतिः ॥४७॥ सौरर्दशां प्रपन्नः प्राप्नोति पुमान्खरोष्ट्रमहिषाद्यान् । कुलटां जरदङ्गी वा कुलित्थतिलकोद्रवादींश्च ॥ ४८॥ वृन्दग्रामपुराणामधिकारभवं च सत्कारम् । लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव ॥४९॥ वाहननाशोद्वेगस्त्वरतिः स्त्रीस्वजनविप्रयोगश्च । युद्धेष्वपजयदोषो मद्यद्यूतोद्भवो मरुत्कोपः ॥ ५० ॥ पुण्येष्वसिर्द्धिकलह बन्धनतन्द्रीश्रमं तथा व्यङ्गम् । भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरेः॥५१॥ सौम्ये पापफलं प्रोक्तं सामान्यं स्वदशास्विदम् । विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदतः ॥ ५२॥ १ भोगो. २ विशेषतः क्षीणः. ३ चमत्कारं. ४ सिद्ध. १५ सारा. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy