________________
सारावली । दृष्टः शुभैर्दिनकरेन्दुविहीनदृष्टिः
कुर्यानृपं स्वभुजनिर्जितशत्रुपक्षम् ॥१४२॥ वहति मृदुसमीरो निर्मलव्योममध्ये
विमलनिरुपसर्गाः खेचरा वृत्तवैराः । उदयति सुरवन्ये मण्डले मातृकाणां ___ यदि वृषभगृहस्थो भार्गवः स्याक्षितीशः॥१४३॥ शशिबुधरुधिराख्यैः स्वांशकस्थैर्न नीचै
य॑यगृहसहजस्थैर्नापि सूर्यप्रविष्टैः । तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते
भवति मनुजनाथः कीर्तिशुक्लीकृताशः॥ १४४ ॥ अधिमित्रगते केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः । पश्यति बलपरिपूर्णो लग्नं स्यात्पुष्कलो योगः ॥ १४५ ॥ पुष्कलयोगे पुरुषा जायन्ते भूमिपालका नित्यम् । सुचिरं भ्रमन्ति हतरियुगजमदगन्धेन वासितदिगन्ताः॥१४६॥
राश्यादौ लग्नपतिः करोति जातं नरेन्द्रदण्डपतिम् । मध्ये मण्डलनाथं ग्रामपतिं चैव भवनान्ते ॥ १४७॥ पौष्णे फाल्गुन्यां वा मूले पुष्ये च भास्करः कुरुते । लग्नगतो नरनाथं योजनशतमात्रके देशे ॥१४८॥ कृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः। करोति भूभुजां नाथमश्विन्यामपि संस्थितः ॥ १४९ ॥ विदधाति सार्वभौमं लग्नांशपतिः स्वतुङ्गगः केन्द्रे । नृपति लग्नाधिपतिर्जन्माधिपतिर्धनसमृद्धम् ॥ १५० ॥ मीने निशाकरः पूर्णः सुहृद्हनिरीक्षितः । सार्वभौमं नरं कुर्यात्सिद्धाज्ञानान्न संशयः ॥ १५१ ॥ याते भौमे कर्मस्थानं ____ शिशिरकरभृगुसुतैस्तपः समवस्थितैः । आये स्खोचे प्राप्तो भानु
स्त्रिदशपतिसचिवसहितो यदि प्रेसवे भवेत् ॥ १५२॥ १ शरीरे. २ गृहे. ३ लग्ने. ४ सिद्धाज्ञाकं न. ५ प्रभवे.
Aho ! Shrutgyanam