SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३६ सारावली । पाताले दानवेड्यो गुरुरपि गगने सौरभौमौ तृतीये सद्भूपालो भवेद्यः शशिकरधवलं चामरं राजलक्ष्मीम् ॥ १०॥ वर्गोत्तमगते चन्द्रे लग्ने वा चन्द्रवर्जिते । चतुराद्यैर्ग्रदृष्टे जातो नरपतिर्भवेत् ॥ ११ ॥ शिशिर किरणे स्वोचे लग्ने पयोम्बुनिधेः समे घटधरगते भानोः पुत्रे मृगाधिपतौ रविः । अलिगृहगतो वाचां नाथः स्फुरत्करराजितो यदि नरपतिः स्फीतश्रीकस्तदा बहुवाहनः ॥ १२ ॥ मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिग स्तथा कन्यां त्यक्त्वा बुधभवनसंस्थः कुतनयः । स्थितो नार्यां सौम्य धनुषि सुरमन्त्री यदि भवेत् तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा ॥ १३ ॥ उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः क्षितिसुत उच्चे । मृगपतिसंस्थे दशशतरश्मौ घटधरगे स्याद्दिनकरपुत्रे ॥ १४ ॥ कुजे विलग्ने च शशी यदाऽस्ते स्फुटांशुसम्भारविराजिताङ्गः । राजा तदा शत्रुभिरप्रधृष्यो वेदार्थविद्धेतुशैतानुवादैः ॥ १५॥ करोत्युत्कृष्टोद्यद्दिनकृदमृताभीशुसहितः स्थितस्ताग्रूपं सकलनयनानन्दजननः । अपूर्वोऽयं स्मृत्या नयनजलसिक्तोऽपि सततं रिपुस्त्रीशोकाग्निर्ज्वलति हृदयेऽतीव सुतराम् ॥ १६ ॥ शुक्रो घटे कुजो मेषे खोचे देवपुरोहितः । यदि राजा भवेन्नूनं स्वयशोधौतदिङ्मुखः ॥ १७ ॥ उदयति गुरुरुचे तप्तहेमप्रभावो हरिततुरगनाथो व्योममध्यावगाही | गवि शशिशुका यस्य सूतौ नरस्य स्वभुजविजितभूमिः सर्वतः पार्थिवेन्द्रः ॥ १८ ॥ १ सदानुभावैः. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy