SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशोऽध्यायः। पञ्चादिभिर्जनपदभवोऽपि सिद्धो हीनैः क्षितीश्वरसमो न तु भूमिपालः ॥२॥ अशुभगगनवासैः स्वोच्चगैः क्रूरचेष्टं कथयति यवनेन्द्रो भूपति विक्रमोत्थम् । न तु भवति नरेन्द्रो जीवशर्मोक्तपक्षे ___भवति नृपतियोगैः सत्कृतो राष्ट्रपालः ॥३॥ एष्विह भवन्त्यवश्यं भूपतियोगेषु नीचकुलपुरुषाः । तानग्रतः प्रवक्ष्ये यथामतं शास्त्रकाराणाम् ॥४॥ स्वोच्चस्थै रविभौमसौरगुरुभिः सर्वैस्त्रिभिश्चैकगै लग्ने षोडशवृद्धतापसगणैः सन्दर्शिताः पार्थिवाः । द्वाभ्यां चैकतमोदये स्वभवने चन्द्रे पुनः षोडशः सर्वो नीचकुलोद्भवोऽपि वसुधां पात्येव वाटीमिव ॥५॥ गणोत्तमे लग्ननवांशकोद्तो निशाकरश्चापि गणोत्तमेऽथवा । चतुर्घहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः॥६॥ उदयगिरिनिविष्टैर्मेषसंस्थैग्रहेन्द्रैः शशिरुधिरसुरेड्यैर्जायते पार्थिवेन्द्रः। जलनिधिरशनायाः पालकः सर्वभूमे हंतरिपुपरिवारः सर्वतः फूत्करोति ॥ ७॥ खोचे गुराववनिजे क्रियगे विलग्ने मेषोदये च सकुजे वचसामधीशे । भूपो भवेदिह स यस्य विपक्षसैन्यं तिष्ठेत जातु पुरतः सचिवा वयस्याः ॥८॥ निशाभर्ता चाये भृगुतनयदेवेड्यसहितः कुजः प्राप्तः स्वोच्चे मृगमुखगतः सूर्यतनयः। विलग्ने कन्यायां शिशिरकरसूनुर्यदि भवेत् तदाऽवश्यं राजा भवति बहुविज्ञानकुशलः ॥९॥ वः नक्षत्रनाथः स्फुटकरनिकरालङ्कृतः प्राप्तलग्नो यूने सोमस्य पुत्रो यदि रिपुभवनं भास्करः संप्रयातः । १ जनपदेऽपि वदन्ति. २ भे. ३ पालेक. ४ द्गमे. ५ भवेनृपः. ६ तिष्ठेन्न. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy