________________
एकोनत्रिंशोऽध्यायः । बढणबन्धनतप्तः श्रमान्वितो दाम्भिकोऽनुमत्री च । शाख्यगुणैः सन्त्यक्तः सदैव गुह्यश्च कामशीलश्च ॥५॥ छलकृच्च मन्युदुष्टः क्रियातिशायी शठः कुशीलश्च । बन्धनविहारसक्तो बाह्यक्रीडानुगो मिथुने ॥६॥ सुभगान्वितो दरिद्रो बाल्ये रोगातिपीडितः प्राज्ञः । जननीरहितोऽतिमृदुर्विशिष्टनिरतः सदातुरश्चापि ॥ ७ ॥ परवाधको विशिष्टो बन्धुविरुद्धो विलोमशीलश्च । मध्ये भूपतितुल्यः परिभोगविवर्धितः शशिभे ॥ ८॥ लिपिपाठ्यपरोऽभिज्ञो विगर्हितो विगतशीलश्च । स्त्रीवियुतो भृतिजीवी स्वपक्षरहितो मुदा हीनः ॥ ९॥ नीचक्रियासु निरतो विवृद्धरोषो मनोरथैदन्तिः । भाराध्वश्रमदुःखैः प्रकीर्णदेहो यमे सिंहे ॥ १० ॥ घण्डाकारोऽतिशठः परान्नवेश्यारतोऽल्पमन्त्रश्च । शिल्पकथास्वनभिज्ञो विकृत्यचेष्टो लसत्सुतार्थश्च ॥ ११ ॥ अधनः परोपकारी कन्याजनदूषकः क्रियानुरतः । कन्यायां रवितनये ह्यवेक्ष्यकारी पुमान् जातः ॥ १२ ॥ अर्थपरश्चारुवचा नरो विदेशाटनाप्तमानधनः । नृपतिः सुबोधनो वा स्वपक्षगुप्तस्थितार्थः स्यात् ॥ १३ ॥ वृन्द समानां ज्येष्ठो बयाप्रकर्षात्कृतास्पदः साधुः । कुलटानटीविटस्त्रीरमणो रविजे तुलायाते ॥ १४ ॥ द्वेषपरो. विषमो वा विषशस्त्रघ्नः प्रचण्डकोपश्च । लुब्धो दृप्तोऽर्थयुतः परस्वहरणे समर्थश्च ॥ १५ ॥ बाह्यो मङ्गलवाद्यैर्नृशंसकर्मा ह्यनेकदुःखः स्यात् । अष्टमराशौ रविजे क्षयव्ययव्याधिभिस्तप्तः ॥ १६ ॥ व्यवहारबोध्यशिक्षाश्रुतार्थविद्याभिधानुकूलमतिः । पुत्रगुणैर्विख्यातः स्वधर्मवृत्तैश्च शीलैश्च ॥ १७ ॥
१ पुंगुह्य. २ कुशिल्पश्च. ३ भ्रान्तः. ४ वकृत्य. ५ अशठः. ६ स्थिरार्थ.
Aho ! Shrutgyanam