SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथम परिच्छेद ॥ संस्कृतम्-अक्षस्थानसमानि,पंक्तिषु च तासु नष्टरूपाणि ॥ ज्ञेयानि शून्यकोष्ठक, संख्यासदृशानि शेषासु ॥२४॥ भाषार्थ-उन पंक्तियों में अक्ष स्थान के समान नष्टरूप जानने चाहिये तथा शेष पंक्तियों में शून्यकोष्ठकसंख्याक समान नष्ट रूप जानने चाहिये । २४॥ स्वोपज्ञवृत्ति-अथ द्वितीयगाथार्थः कथ्यतेः अक्षस्थानानि अक्षाकान्ताः (१) कोष्ठकाः, तैः समानि संख्यया तुल्यानि कोऽर्थः (२)-अक्षाक्रान्तकोष्ठकानां प्रथमो द्वितीयस्तृतीयश्चतुर्थः पञ्चम इत्यादि रूपा या संख्या; तासु पंक्तिष नष्टरूपाणामपिसैव संख्या ज्ञेया, (३) यावतिथोऽक्षाकान्तः कोष्ठकः तावतिथं नस्ट रूपमित्यर्थः, शेषासु अक्षानाक्रान्तपंक्तिषु (४) शून्यकोटकसंख्यातुल्यानि नष्टरूपाणि लेख्यानि, उदाहरणं यथा-त्रिंशत्तमो भङ्गो नष्टः स कीदृशः ? इति केनापि पृष्टम्, ततः पञ्चपदकोष्ठकयन्त्रके पञ्चमपंक्तिस्थः २४, तृतीयपंक्तिस्थः, द्वितीयपंक्तिस्थः १ अङ्क र्जाता २९, मूलपंक्तिस्य १ युतत्त्वे (५) जाता (६) ३०, नष्टभङ्गस्य संख्या,ततोऽभिज्ञानार्थभेतेषु कोष्ठकेषु प्रक्षाः क्षिप्ताः, तत; पञ्चमपंक्तौ मर्वलघु पञ्चकमादि कृत्त्वा पश्चानुपूर्ध्या पञ्चमः चतुर्थ इत्यादिगणने अताक्रान्तकोठे स्थितश्चतुष्कः, ततः पञ्चमपंक्ती नष्टस्थाने चतु' को लेख्यः, चतुर्थी पंक्तिरक्षैर्नाक्रान्ता; अतः सर्वलघु पञ्चक मादि कृत्वा गणने शून्यकोष्टके स्थितः पञ्चक एव चतुर्थपंक्तौ नष्टस्थाने लेख्यः, तथा तृतीयपंक्तौ पञ्चकचतुष्को लघु अपि पूर्व स्थापितत्त्वेन मुक्त्वा शेषं निकमेव लघमादि कृत्वा गणनेताक्रान्ते कोष्ठके स्थित एककोऽतः सएवं तृतीयपंक्ती नष्टस्थाने स्थाप्यः, तथा द्वितीयपंक्तौ प्रागवत् पञ्चक चताको पूर्व स्थितौ विमुच्य लघु त्रिकमादिं कृत्वा गणानेऽक्षाक्रान्त स्थाने (७) स्थितो द्विकः स एव तत्र नष्टो लेख्यः, एवमाद्यपंक्तावपि त्रिकं लघुमादिं कृत्वा गणनेक्षाक्रान्ते (८) स्थितस्त्रिकः; स एव प्राद्य. पंक्ती नष्टो शेय;, इति जातत्रिंशत्तमो भङ्गः ३२१५४, एवं ज्येष्ठं ज्येष्ठमङ्क १-अक्षयंता ॥२-इदं तात्पर्यमित्यर्थः ॥ ३-ज्ञातव्या ॥ ४-अक्षधिरहितासु पं. क्तिषु ॥५-मूलपंक्तिस्थेनैकेन योगे कृते सति ॥ ६-समुत्पन्ना, भूता ॥ ७- अक्षेण युते स्थाने ॥ ८-अक्षयुक्त ॥ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy