________________
श्रीमन्त्रराजगुण कल्पमहोदधि ॥
स्वोपज्ञवृत्ति – थ एतानेवं परिवर्तान् प्रकारान्तरेणानयतिः
अथवा शब्दः प्रकारान्तरे, पूर्वगणस्य या भंगसंख्या “ एगस्स एगभंगो” इत्यादिका, सेवोत्तरगणे परिवर्तः, परिवर्त कस्ततुल्य इत्यर्थः, तथाहि, एककरूपस्य पूर्वगणस्य या भंगसंख्या एककरूपा सैवोत्तरगणे द्विकरूपे परिवर्त्तः तथा द्विकगणस्य भंगसंख्या द्वयरूपा, उत्तरगणे त्रिकरूपे परिवर्तोऽपि द्वयरूपः, तथा त्रिकगणे भंगाः षट् चतुर्थगणे परिवर्तोऽपि षट्करूपः, तथा चतुष्कगणे भंगाः २४, पञ्चमगणे परिवर्तोऽपि २४ रूपः, एवमग्रतोऽपि ज्ञेयम्, अथोत्तरार्धेनैं परिवर्तानयने तृतीय प्रकारमाह" निय निय" इति अथवा निजनिजगणस्य भंगसंख्या निजनिजेन गणस्यान्त्यां केन भक्तां परिवर्तः स्यात्, तथाहि -एककगणस्य भंगसंख्या एकरूपा, सा अन्त्याकेन ककरूपेण भक्ता लब्ध एकः, द्यपंक्ती परिवर्तः, तथा द्विकगणे भंगसंख्या द्वयरूपा सा द्विकगणस्य अन्त्यां केन द्विकरूपेण भक्ता लब्ध एकः, अत्रापि परिवर्तक एक एव, तथा त्रिकगणे भंगसंख्या पट्स्वरूपा, सा त्रिकगणस्य अन्त्येनां केन त्रिकरूपेण भक्ता लब्धौ द्वौ, त्रिकगणे परिवर्तः, तथा चतुष्कगणे संख्या २४रूपा, सा अन्त्यांकेन चतुष्करूपेण भक्ता लब्धाः षट्, अत्रायम्परिवर्तः, एवमग्रतोऽपि ज्ञेयम् ।
( १४ )
१ २ ३
१
१ २
20
४
५ ६ ७ ८ ह
४०३
६ २४ | १२० ७२० ५०४० २०
इयं परिवर्तनास्थापनी ॥ १० ॥
दीपिका— अब इन्हीं परिवतों को दूसरे प्रकार से लाते हैं:
११
अथवा शब्द प्रकारान्तर अर्थ में है, पूर्व " एगस्स एगभंगो" इत्यादि कथन के अनुसार पूर्वगण की जो भंगसंख्या है, उसी को उत्तर गण में परिवर्त
१- पूर्वोक्तानेव ॥ २ अन्येन प्रकारेण ॥ ३-सा भंगसंख्या ॥ ४- परिवर्त इत्यस्यैवार्थः परिवक इति ॥ ५ - श्रस्तीति शेषः, एवमन्यत्रापि ज्ञेयम् ॥ ६- श्रयेऽपि ॥ ७-गाथाया उत्तरार्धेन ॥ ८- अन्त्येनां केन ॥ -भागमानीता ॥ १०-प्रथमगणे ॥। ११ - श्रग्रेऽपि ॥ १२ - परिवर्तकस्थापना ॥ १३- पूर्वोक्त ॥ १४- दूसरे प्रकार ॥
Aho! Shrutgyanam