________________
(१२)
भीमन्त्रराजगुणकल्पमहोदधि ॥
भइअवो परिवहा,
नेया नवमाइपंतीसु ॥६॥ संस्कृतम्-अन्तांकेन विभक्तं
गणगणितं लब्धांकः शेषैः ।। भनव्यः परिवत्तो
ज्ञेया नवमादिपंक्तिषु ॥ ६॥ भाषार्थ-गण का जो गणित है उस में अन्त्य अंक से भाग देने पर जो लब्धांक हो उस में शेषों का भाग देना चाहिये, उन्हीं को नवम आदि. पंक्तियों में परिवर्त जानना चाहिये ॥ ६ ॥
स्त्रोपज्ञवृत्ति-तत्र पूर्व परिवर्ताङ्कानयने करणमाहः
व्याख्या-गणस्य गच्छस्य प्रस्तावादत्र नवकरूपस्य गणितं विकल्पभंगसंख्या ३६२८८०रूपम् तदन्त्यांकेनात्र नवकरूपेण भक्तम् ,लब्धोऽङ्कः ४०३२०, ततो नवमपंक्तौ अयम्परिवत्तीको ज्ञेयः, कोऽर्थ :अस्यां पंक्तावेतावत एतावतो वारान् नवमाष्टमसप्तमादीनि पदानि अधोऽधो न्यसनीयानि, ततो लब्धोऽङ्कः ४०३२० रूपः शेषैरष्टभि भज्यते,लब्ध५०४०,अयमष्टमपंक्तौ परिवर्तः, अस्य च शेषैः सप्तमिर्भागे लब्धं ७२०, सप्तमपंक्तावयं परिवर्तः, अस्य च प्राग्वत् शेषैः षड्भिर्भागे लब्धं १२०, षष्ठपंक्तौ परिवोंऽयम् , तस्य च पञ्चभिर्भागे लब्धं २४, पञ्चमपंक्तौ परिवर्तः, अस्य च चतुमिर्भागे लब्धं ६, चतुर्थपंक्तौ परिवर्तः, अस्य च त्रिभिर्भागे लब्धं द्वयम् , तृतीयपंक्तौ परिवर्तः, अस्य द्वाभ्यां भागे लब्ध एकः, द्वितीयपंक्तौ परिवर्तः, तस्याप्येकेन भागे लब्ध एकः प्रथमपंक्तौ परिवर्तः ॥ ६ ॥
दीपिका—अब इस विषय में पहिले परिवर्तीक के लाने के लिये क्रिया को कहते हैं:
गण अर्थात् गच्छ का, प्रस्ताव होने से यहां पर नवक रूप का गणित विकल्पभंगसंख्या ३६२८८० रूप है, उस में यहां पर अन्तिम अंक नौ
१-पिछले ॥२-श्रादिशब्द से अष्टम श्रादि का ग्रहण होता है ॥३-विधिम् ॥४-गणितमित्यस्यैवार्थः-विकल्पभंगसंख्या इति ॥ ५-तद् गणितम् ॥ ६-अन्त्ये नाङ्केन ॥ ७-भागमानीतम् ॥ ८-इदं तात्पर्यमित्यर्थः ॥ १-श्रादिशब्देन षष्टादिपरिग्रहः ॥ १०-रक्षणीयानि, स्थाप्यानि ॥ ११ पूर्वरात्या ॥ १२-रीति ॥ १३-पिछले ॥
Aho! Shrutgyanam