________________
प्रथम परिच्छेद ॥
संस्कृतम् — एकादीनाम्पदानां गणान्तानाम्परस्परं गुयाने ॥ मानुपूर्वीप्रमुखानां भंगानाम्भवन्ति संख्याः ॥ २॥
भाषार्थ -गणपर्यन्त एक आदि पदों का परस्पर गुणन करने पर मानपूर्वी भौदि भंगों की संख्यायें होती हैं ॥ २ ॥
स्वोपज्ञवृत्ति-तत्रादौ प्रथमोपन्यस्तमपि बहुवक्तव्यं प्रस्तार सुर्क्षषय वक्तव्ये भंगपरिमाणे करणमाहः -
( ३ )
व्याख्या -- इह गणः स्वाभिर्मेतः पदसमुदायः, तत एकादीनाम्पदानां द्विकत्रिकचतुष्कपञ्चकादिर्गेणपर्यन्तानां स्थापितानाम्परस्परं गुणने साड़ने श्रानुपूर्व्यनानुपूर्व्यादिभंगानां संख्याः स्युः, तथाहि - एकादीनि पदानि नवपर्यखानि क्रमेण स्थाप्यन्ते - १, २, ३, ४, ५, ६, ७, ८, ९, अत्र मिथो गुणने यथा एकस्य पदस्य द्वितीयाभावेन मिथो गुणनाभावात् एक एव भंगः, एककद्विकयोगुण जातौ द्वौ, द्विकगणस्य अंगसंख्या, द्वौ त्रिभिर्गुणितौ जाताः षट् एषा त्रिफगणस्य भंगसंख्या,ततः षट् चतुर्भिर्गुणिता जाता चतुर्विंशतिः, एषा चतुष्कगणस्य भंगसंख्या, ततश्चतुर्विंशतिः पञ्चभिर्गुणिता जातं विंशत्युत्तरं शतम्, एषा पञ्चकगणस्य भंगसंख्या, विंशत्युत्तरं शतं षड्भिर्गुणितं जातानि सप्त शतानि विंशत्युत्तराणि, एषा षट्कगणस्य भंगसंख्या, इयश्च सप्तभिर्गुणिता जाताः पञ्चसइँझाः चत्वारिंशदधिकाः, एतावती सप्तकगणस्य भंगसंख्या, इयमष्टमिर्गुणिता जाताष्टकगणस्य भंगसंख्या चत्वारिंशत् सहस्राणि त्रीणि शतानि विंशत्युत्तराणि, एते भंगा नवभिर्गुणिता जातास्तिस्रो लक्षा द्वाषष्टिः सहस्रारी अत्राणि शतानि च एषा नमस्कारनवपदानामानुपूर्व्य नानुपूर्वीपश्चानुपूर्वीभंगानां संख्या ॥ २ ॥
दीपिका -- अय इस विषय में पहिले यद्यपि प्रस्तार को पूर्व कहा है बहुत कथन करना है इस लिये उसे छोड़ कर पर्वक्तव्य
तथापि उस
में
१- गण शब्द का अर्थ आगे कहा जावेगा || २ गुणा || ३ - आदि शब्द से अनानुपूर्वी और पश्चानुपूर्वी को जानना चाहिये || ४-स्वाभीष्टः || ५ - श्रादिशब्देन षडादिग्रहणम् ॥। ६ - आदिशब्देन पश्चानुपूर्व्या ग्रहणम् ।। ७- सहस्रशब्दस्य पुंस्त्वमपि ॥ ८-लतशब्दस्य स्त्रीत्वेऽपि वृत्तिः ॥ - जिस में थोड़ा कथन करना है ऐसे ॥
Aho! Shrutgyanam