________________
द्वितीय परिच्छेद ॥
(६३) लिपि अस् इति रूपम्. अलो (१) दीप्तयः किरणा इति यावत्, ततः ता: षोडश असः किरणाबांनो बन्धो योजना यस्य सतानः, शुक्रः, सन्धौ दीर्घ अन्त्यव्यञ्जनस्येति सलोपे प्राशते रूपसिद्धिः, व्यञ्जनैश्च संख्याप्रतिपादनं ग्रन्थप्रसिद्धम्, यदुक्तमारम्भसिद्धी-विदयन्मुख ९ शूला २ शनि ३ केतू ४ ल्का ५ वज ६ कम्प 9 निर्धाताः ८ ड ५ ज ८३ १४ द १८ ध १९ फ २२ ब २३ भ २४ संख्ये रवि पुरत उपग्रहा विष्ाये ॥१॥ इत्यादि षोडशार्चिदैत्य गुरुरिति वचनात् तानः को किरण, शुक्र इतियावत्, तं शुक्र नम, धातूनामनेकार्थत्वात् भनस्वेत्यर्थः किम्भूतम् ऊ अरहम् उदैप (२. क्लेदने उनक्ति रोगैः क्लिन्नोभवति उन्द(३)स्तस्य लश्चामृत इतिवचनात् लोऽमृततम्भ वते अन्तर्भूतगिर्थत्वात् प्रा पर्यात भूउ. ४) प्राप्तौ धातोः, डेरूपम् उन्दलभः, तम् रलयारक्यम्, रोगातयहि शुक्रोऽमृतदाता सञ्जीवनी विद्या शुक्रस्यैवेति त. द्विदः, (५) अथवा भश्चालिशक्रयोरिति वचनात् भः शुक्रः, अरः शीघगामी (६) चासौभश्च अरभः, तं नम सेवस्व, ऊ इति सम्बोधनम्, किम्भूतं भंतानं शुभकार्याणि तानयति विस्तारयति तानः तम्, शुक्रोहि शीघगामी अ. नस्तमितः (७) शुभः, शुभकार्याय भवति ॥
१०७-अथ शनिः-पारः क्षितिमुलेऽहंजे इति विश्वप्रकाश वचनात्,आरः शनिः, स्वराणां स्वरा इति प्राकृते अर इति जातम् , (८) अथवा अरः कथ. म्भूतः-पानः अकारस्य नो वन्धो (९) यत्रत्यनया व्युत्पत्त्या आर इति जातम् अरं शनि नमोऽस्तु, इति उपहासनमस्कारः यतो हन्ता जन पीडकः तस्मात् हे पार त्वां नमोऽस्तु इत्यर्थः ॥
१०८-अथ राहुः उ अरहः उदरे हीयते उदरही राहुः (१०) राहस्त उदरहीनः शिरोमात्ररूपत्त्वात् तस्य, किम्भूतो नमः-नशौच (११) श्रादर्श ने, नश्यतीति डे नः (१२) एवंविधोमश्चन्द्रो यस्मात्, उपलक्षणात् सूर्योऽपि(१२)
१-प्रथमाया बहुवचने रूपम् ॥२-अन्यत्र "उन्दी धातुः॥३. कर्तरि अच् प्रत्ययः॥ ४-अन्यत्र भू धातुः सच प्राप्तावात्मने पदी॥ ५-तज्ज्ञाः ॥ ६-"अरः" इत्यस्यैवार्थः शीघ्रगामी इति ॥७-अनस्तङ्गतः ॥८- स्वराणां स्वराः इति प्राकृतलक्षणात् आकारस्य अकारो जात इत्यर्थः ॥ -बन्धः संयोगः ॥ १-"शेयः” इतिशेषः।।२-अन्यत्र "णश" धातुः॥३-नश धातोर्ड प्रत्ययेन इति पदं सिद्धमित्यर्थः।।१३-“गृह्यते” इति शेषः॥
Aho! Shrutgyanam