________________
द्वितीय परिच्छेद ।।
(६१) C-हकारोऽन्ते यस्य स हान्तः सकार इत्यर्थः, तेन अमति शोभते (१) हान्तास् एवंविधा रभशब्दः पुन: किम्भतः उ अ उकारणासति शोभते उ अष अन्त्यव्यञ्जनस्येति ष लोपः उरहः इति शब्दः सकारयक्तः क्रियते तदा सुरह इति जातम् कोऽर्थः सुरभिर्वसन्त ऋतुः तमाचष्टे स्तौति इच्छति वा यः पुरुषः सुरभ णिजि तल्लोपेसिद्धम् क्विपलोपश्च उ अरह इत्यत्र अन्त्यव्यञ्जनलोपः सुरभशब्देन वसंतस्तावका पुरुष इत्यर्थः णः प्रकटे निष्फलेचेति वचनात् णं प्रकटं यथा (२) स्यात्तथा नम् स्यात् नमतीति नम्, प्रहवीभाव, उदय क्तः सर्वकर्मणीत्यर्थः ॥ ___e=रस्तीदणे इति वचनात् र उष्णः ग्रीष्मऋतुरित्यर्थः, किम्भूतः हं जलमन्तमानयतीति हन्तानः, (३) ग्रीष्मे जलशोषः स्यादित्यर्थः मोदयतीति मोदः एवंविधेम, ग्रीष्मः प्रायः परितापकरस्वान्न मोदकृत् ॥
Ce= पर कोर्थः- ऋत्वरः, रहत्यागे, रहयते त्यज्यते इतिभावे उ प्रत्यये रो निन्द्यः , नरः अरः उत्तम उत्यर्थः, ऋतुषुअर उत्तमः ऋत्वरः सर्व ऋतुप्रधान इत्यर्थः, स क इति विशेषण द्वारेणाह-"हन्तानः"-हं जन्न तानयति विस्तारयति हतानः, वर्षाऋतुरित्यर्थः, किम्भूतो “नमः" नमति प्रहवीकरोति सोदयमान् सर्वजनान् करोति, अन्तर्भूतणिगर्थत्वात् नम्, (४) सर्वव्यापार प्रवर्तक इत्यर्थः ॥
१०० अरहंत आपोजलम् , ग्ह त्यागे, रहन्ति त्यजन्ति मुञ्चन्तीति अरहो(५) मेघः, तस्यान्तो विनाशो यस्मात् स अरहान्तो घनात्ययः, शरद इत्यर्थः हे शरत् त्वं न निषेधे, नमेति क्रियापदम्, मा नम मा कृशीभव, शरदोऽतिरमणीयत्त्वादेवमुक्तिः ॥
९०९=अथ नवग्रहा वर्ण्यन्ते तत्र सूर्यचन्द्रौ पूर्वम् , (६) तत्रापि (७) चन्द्रः प्रथमं (८) सिद्धान्तवेदिनाम्, रस्ती दणे इति वचनात् रः तीदणः, नरः अरः, शीत इत्यर्थः, अरा शीता (९) भा कान्तिर्यस्य स अरमः शीतगुः, (१०) तं नमोऽस्तु, चन्द्रम् किम्भूतंत्राणं सर्वनक्षत्रग्रहताराणां शरणभूतं नायकमित्यर्थः॥
१-" असति" इत्यस्यैवार्थः "शोभते” इति ॥२-क्रियाविशेषणम् ॥-३नियमेन "हान्तानः” इति भवितव्यम् ॥४-सन्दिग्धम्पदम् ॥५-शब्दसिद्धौसन्देहः॥६-स्तः इति. शेषः॥७-तयोरपि॥८-पूर्वम्, क्रियाविशेषणमेतदवगन्तव्यम् ॥६- "अरा" इत्यस्यैवार्थः "शीता" इति ॥१० शीतरश्मिः, चन्द्र इत्यर्थः ॥
Aho! Shrutgyanam