SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ૮૨ श्रसन्नमूलमानम् । अम+अ=तम कम, तमत=ना - अ' अत्र, सर्वत्र ना=अवर्गसंख्यामानम् । परन्तु त=ना–अ े। अतः तम- १ ततः पूर्वयुक्त्या अम-अ : २ अ=कम | = कल्प्यते य = अ + स+ यत्र अ, क,......इत्यादिलब्धयोऽनावर्तास्तथा र=त+ १ स, + कल्प्यते ष्ठासन्नमानं च लं १ क+ सर च+ १ + २ ज+ यत्र त, स,......................इत्यादि - लब्धय आवर्त्ताः । कल्प्यते ष्टासन्नमानं च य= पा ला र+ १ र इदमासन्नमानं नो अस्य अनावर्त्तलब्धिवशेन तत्पृ पर प लेर + ल प । तदासन्नमानानयनयुक्तया र-सावयवलब्धिग्रहणेन ल ( १ ) पी ला इदमासन्नमानं त, स,....स, आवर्त्तलब्धिवशेन तत्पृ तदा र - सावयवलब्धिग्रहणेन । पर+पा लोर + ला ( २ ) ( १ ) ( २ ) अभ्यां वर्गसमीकरणविधिना द्विविध-र-मानेन द्विविधा यमितिरागमिष्यति । तयोर्या धनात्मिका सैवात्रोपयुक्ता । 1 ( २ ) अनेन लार ' + लार = परि+पा : लार ' + (ला-प )र=पा Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy