________________
૮૨
श्रसन्नमूलमानम् ।
अम+अ=तम कम, तमत=ना - अ' अत्र, सर्वत्र ना=अवर्गसंख्यामानम् । परन्तु त=ना–अ े। अतः तम- १ ततः पूर्वयुक्त्या अम-अ : २ अ=कम |
=
कल्प्यते य = अ +
स+
यत्र अ, क,......इत्यादिलब्धयोऽनावर्तास्तथा
र=त+
१
स, +
कल्प्यते
ष्ठासन्नमानं च
लं
१ क+
सर
च+
१
+
२
ज+
यत्र त, स,......................इत्यादि - लब्धय आवर्त्ताः ।
कल्प्यते ष्टासन्नमानं च
य=
पा ला
र+
१
र
इदमासन्नमानं नो अस्य अनावर्त्तलब्धिवशेन तत्पृ
पर प लेर + ल
प
। तदासन्नमानानयनयुक्तया र-सावयवलब्धिग्रहणेन
ल
( १ )
पी
ला इदमासन्नमानं त, स,....स, आवर्त्तलब्धिवशेन तत्पृ
तदा र - सावयवलब्धिग्रहणेन ।
पर+पा लोर + ला
( २ )
( १ ) ( २ ) अभ्यां वर्गसमीकरणविधिना द्विविध-र-मानेन द्विविधा यमितिरागमिष्यति । तयोर्या धनात्मिका सैवात्रोपयुक्ता ।
1
( २ ) अनेन लार ' + लार = परि+पा : लार ' + (ला-प )र=पा
Aho! Shrutgyanam