SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आसन्नमूलमानम् । ततः र = .. (ला-पा)२+४लापा . २ला - ४लारे पूर्वप्रतिपादितसमीकरणेऽस्मिन् । शे" ( प. ल-पं. ल ) = लन-। आसन्नमानानयनयुक्तया प. ल-4. ल=+ १ तेन +शे," = लेन-१२ पक्षान्तरानयनेन पलं'न+ शे" अतो यस्या आसन्नमूलमपेक्षितं सा संख्या चेत्प्रकृतिः कल्प्यते तदा तदासन्नमानस्य हरः कनिष्ठं लवश्च ज्येष्ठं भवति तदग्रिमशेषसमे क्षेपे, इति सिध्यति, अर्थादासन्नमानस्य समत्वे तदग्रिमशेषसमधनक्षेपे विषमत्वे तु तदाग्रेमशेषसमर्णक्षेपे हरांशमाने क्रमेण कनिष्ठज्येष्ठे भवत इति । अतो यदा तच्छेषमानं रूपसमं स्यात्तदा यदासन्नमानं तत्र हरांशमाने रूपक्षेपे वा रूपशुद्धौ हूस्वज्येष्ठे अभिन्ने भवतोऽतो मदुक्तं सूत्रम् ॥ निरग्रं पदं यद्गुणात् स्यात् फलाख्यं धनाख्यं तदेवात्र शेषं तदग्रम् । पदाढ्यं धनं शेषहट्यग्रमन्यत् फलं तद्धतं शेषमूनं धनेन ॥ १ ॥ धनाख्यं नवं तस्य कृत्या विहीनो गुणः शेषभक्तोऽन्यशेषस्य मानम् । मुहुस्त्वेवमन्ते यदा शेषमानं भवेद्रूपतुल्यं तदा लब्धितोये ॥ २ ॥ गुणाप्ती विधुक्षेपके कुट्टकेन भवेतां पदे ते समा लब्धयश्चेत् । विधुक्षेपकेऽथान्यथा रूपशुद्धावभिन्ने सकृत्कुट्टकेनैव तूर्णम् ॥ ३ ॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy