SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आसन्नमूलमानम् । 18-१ अम =अन, अम+१=अन+१, अम+२=अन+२ ......... कम =कन , कम+१=कन +१ , कम+२=कम + २ ,............ तम् =तन, तम+१=तन + १ , तम+२-तन +२,............... एवं सतिअम-१ =अन-१ , कम-१ =कन-१ , तम-१ =तन-१, एवं भविष्यति । क्रियाकरणानुसारेणतन-१ तन = ना -- अने, तम-२ तम = ना -- अमें । परन्तु तम=तन तथा अम= अन । अतः तम-२=तम-१।। पुनः अन-१ + अन = तन-१ कन-१, अम-२ + अम = तम-१ कम-१ अतः अम-१ - अन-१ = तन-१ ( कम-१ - कन-१) र = कम-१ - कन-१ इदं शून्येन वा केनचिदभिन्नेन " तन-१ समं भविष्यति । परन्तु पूर्वयुक्तया अ- अन-१ < तन-१, अ- अम-१ < तम-१ अर्थात् < तन-१ । अतः अम-१- अन-१ < तन-१। है अम-१ - अन-१. 'न-< १ तेन कम-१-कन-१ - १ " तन-१ परन्तु पूर्वासद्धमिदं अम-१ -- अन-१ शून्येन वाऽभिन्नेन सममतः समीकरणविषमीकरणयोरैक्यात् अम-१ - अन-२ इदं शून्येन समं भविप्यति तेन अम-१ = अन-२ अतो यदि न-पदमावर्त तदा न-१ पदमपि आवतं भवति । परन्तु एतादृशी स्थितिस्तदैव यदा न > ३ यतः पूर्वयुक्तिर्या प्रतिपादिता सा पदत्रयाधिकपदेष्वव ।। एवं क्रियाकरणेऽभिन्ना निरग्रा लब्धिः २अ-समा भविष्यति । यतो यदि अन्तिमा समग्रा लब्धिः= +अम तदान "म तदा ततोऽनन्तरं - - तम त . एवं भविष्यति ततः पूर्वयुक्त्या । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy