SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७८ आसन्नमूलमानम् । तथा शेन। अत्रन इत्यस्य निरग्रमूलं अ-संज्ञकेन युक्तं शे-संज्ञया भक्तं यन्निरग्रलब्धं भवेत्तत् क-संज्ञं बोध्यम् । __ एवं तथैव न* * = के+न+भोक = + ! यदि अ-शे. क-अ, तथा शे'= न अत्र न इत्यस्य यन्निरग्रमूलं तत् अ-संज्ञकेन युक्तं शे-संज्ञया भक्तं यन्निरग्रलब्धं तत् के-संज्ञं ज्ञेयमेवमग्रेऽपि बोध्यमित्येवं यद्यप्यत्र स्फुटं दृश्यते शे, शे, शे', इत्यादीनां तथा अ, अ, अ, इत्यादीनां च धनत्वं तथापि स्पष्टार्थ सद्युक्तिः प्रदर्श्यते । कल्प्यते कस्याप्यासन्नमूले क्रमेण त्रयाणां राशिसमूहानां मानानि । ०, अ, अ, अ, अ, .... १, शे, शे, शे ,शै", .... . (२) अ, क, के, के, के, .... (३) कल्प्यते (१) अस्मिन् क्रमेण किमपि राशिवयमानं अ,, अ,, ,, तत्सम्बन्धिराशत्रयं (२) अस्मिन् शे,, शे,, शै',,।क,, के,, के,, च राशिवयं ( ३) अस्मिन्, तथा क,, के, के, वशादासन्नमूलस्यासन्नमानानि , चेति । तदाऽऽसनमानानयनविधिना +प, अथ के, स्थाने यदि सावयवा वास्तवा लब्धिः न+ +प + (/न+8,) + शेप इयं गृह्यते तदा न=-, ' न+ ल(/न+#.) + शेल, श', Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy