SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आसन्नमूलमानम् । अथ यद्यासन्नमानोक्तविधिनाऽवर्गस्य मूलमानीयते तदाऽधोलिखितक्रियोत्पद्यते । तस्यां च शान्तो विततभिन्नो न भविष्यति यतस्तथात्वे करणी परिच्छिन्नमाना भविष्यति तच्चासम्भवम् । अतो विततभिनेऽनन्ते पुनस्ता एव लब्धय आवर्तरूपा आगमिष्यन्ति । ताभिरुत्तरोत्तरं करणीमानासन्नमानानि सूक्ष्माणि भविष्यन्ति । यथा ./११=२१ +०=३+२१-३= ३+९/२९-३४.९१+१) =३+२...=३+ ३+....=३+ - /११+३ /११ +३ /११+३-६ /११-३ २ ३२- २ यथ %D३+ --- ३+ १ ३+ १ २०/११+३) १२+३ इत्यादि, ३+ ----- -- +-११-३ ३+ - ६+ ३+.. ६+-११- ३ २ /११+३ एवमत्र ३, ३, ६, इत्यादिलब्धिग्रहणेनैकादशमूलस्यासन्नमानानि आसन्नमानोक्तयाऽऽगमिप्यन्ति । एवमक्षरविन्यासेन + . न.. अ +न+ यदि शेन - अतथा न इत्यस्य निरग्रमूलम् = अ । न+ न+अ-शेक शे --क+ श +Hi' यदि =शे.क-अ॥ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy