SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७६ 14 3-14 आसन्नमूलमानम् । पक्षौ समच्छेदीकृत्यासम्भवसम्भवयोः पृथक् पृथक् समीकरणं कृत्वा जातं समीकरणद्वयम् । अ, 4+शे', प=नल।अ, ले+शे', ल=पाततः अ,(प. ले-पं. ल ) =प. 4- ल. ले. न = ल ल (प-न) शे (प. ल-पं. ल ) = लन-4= लं' (न-) वा, लल'अ" (- ) = लल' (लर्क-न अतः अ, ( - ) = स.-न । अत्र यदि - तदा स. > न यदि च प - मैं तदा पर्न < न आसन्नमानान्तिमसूत्रात् । तेन अ, इत्यस्य मानं सर्वदा धनम् । एवं ललशे'( ) = लं' (न -*) अतः लशे' (44) = लं (न - * ) अत्र ल, ल, सवंदा धनं तथा यदा-1 - तदा न > * यदा च प - 4 तदा न <3 अतः शे" इत्यस्य मानं सर्वदा धनं सिध्यति, अथ (१) अस्मिन् °, अ एतद्वयं धनं तथा ( २ ) अस्मिन् १, शे, इति च धनमस्तीति स्फुटं दृश्यते, तेन किमपि राशिवयं गृहीत्वा पूर्वोक्तरीत्या यदि क्रिया कर्त्तव्या तदा तृतीयो धनात्मकः सिध्यति । अतः ( १),( २ ) अनयोः सर्वे राशयो धनात्मकाः सन्ति । (१) अस्मिन् महत्तमपदमानं "अ" भविष्यति यतः पदानां Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy