SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ - - आसन्नमानम् । कल्प्यते , भ, अ) अ' आसन्नस्थानि मानानि तदा पूर्ववत् भालअ अ. वास्तवभिन्नं च, ल स्थाने ल+इ, इत्यस्योत्थापनेनं जातं क लकर+क =(ल) अ + अ,। इ-रूपाल्पसंख्या (ल+इ) अर+अ. (ल+ ) कर+कर अतः भि_ अ२ लअ२ + इअ२ + अ कर लकर+इक+का अ२ कर _लकरअ +इकअ+अ,कर-लकरअर-इकअर-अक्षक, कर (लकर+इक+क) _कर -क,अर क(लक+ इक: + क.) क. { के (ल+इ) +क,! लअ+अ, लकर+कर ल +अ+अइ लकर+कर+कर लकर +अक+अ,कर +लक,अ+लकरअइ+लकर क (लकर+कर+कइ) ल करअर+लकर,+लकरअ+लक,अर+अक+क, क (लकर+क+कर) _इ (अ, कर-क, अ२) क (लकर+क+करइ) - इ क. (लकर+क+कर) प्रथमान्तरस्यांशमानादस्यान्तरस्य मानमल्पं तदीयहरमानादस्य हरमान चाधिकमत उत्तरत आसन्नमानानि सूक्ष्माणि वास्तवभिन्नस्य निकटस्थत्वादिति सिध्यति । अथैषां सिद्धान्तानां सूत्राणि । आसन्नमानस्य हरांशमाने अग्राप्तिगुण्ये सहिते क्रमेण । पृष्ठस्थितासनहरांशकाभ्यां तदा हरांशौ भवतोऽग्रिमस्य ॥ १ ॥ आसन्नमानयोरासन्नस्थयोरन्तरे भवेत् । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy