SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आसन्नमानम् । , क२ अंशस्थाने सदा रूपं चिन्त्यमेतच्च सर्वदा ॥ २ ॥ सर्वेष्वासन्नमानेषु हरांशौ भवतो दृढौ । तथोत्तरोत्तरं सूक्ष्माण्यासन्नानि भवन्ति हि ॥ ३ ॥ कल्प्यते अ, इदमासन्नमानं वास्तवभिन्नात् किञ्चिदल्पम् । स अस्य भिन्नस्य हरमानं क, । अस्मादल्पं तदा स अस्मात् , इदमेव निकटतरं वास्तवभिन्नस्य । यद्येवं न तर्हि अ., अ. अनयोरन्तरात् स अर, अनयोरन्तरमल्पतरम् । यतः क; < 1 < वाभि - ३ (३ = अग्रिमासन्नम् ) अतः क; . कई = क क - अ-स वा कक- अकस वा, के, > अश्र-कइस अथ क, > र । अतः १ > अ२ र - क.स । इदमसम्भवं यतः अर, करस अनयोरभिन्नसंख्ययोरन्तरं रूपाल्पमवशिष्यते ॥ ___ कल्प्यते अ,, आसन्नस्थमासन्नमानद्वयं तदा , ३ इदं वास्तवभिन्नवर्गादधिकं यदि क; > ३, अन्यथाल्पमिति । यतो यदि सावयवल ब्धिः = ल तदा वास्तवभिन्नम् = लअ अ. लकर+क ___ अ, • वाभि.क, वाभि.कर कर/अ, अ२ वाभि भ२ -वाभि अ२ क कर ___अ, (लकर+क,) क, (लअर + अ,) - --- कर (लअर+अ.) wo m anोत. अ (लकर + क)। म। अथ दक्षिणपक्षस्थसंख्ययोरन्त रांशमानम् अ अ. ( लक, +क, ) -- क,क, ( लअ + अ )२ = अ.अ. लक+२ अ.अ. लक.क+अ.अ.कर Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy