SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आसन्नमानम्। ७१ ग गध+१ च ( ग घ+१ )+ ग छ{ च( गघ+१ ) }+(गघ+१), १ घ च घ+१ छ( चघ+१)+घ अत्र तृतीये माने तृतीयलब्धिद्वितीयमानांशवधः प्रथममानांशयुक्तो ह्यशः । तृतीयलब्धिद्वितीयमानहरवधः प्रथममानहरयुक्तो हि हर इति दृश्यते । एवं चतुर्थमानादिषु च रीतिदृश्यते तेनासन्नमानद्वयज्ञानाल्लब्धिभ्योऽन्यासनमानानि सुखेन ज्ञायन्ते ।। __ अथ पूर्वागतप्रथमद्वितीययोरासन्नमानयोरन्तरण यादिन्नमुत्पद्यते तत्रांशस्थाने रूपमिति दृश्यते । अथ कल्प्यते त्रीण्यासन्नस्थितान्यासन्नमानानि । । । 9 एतत् सम्बन्धिनी लब्धिश्च ल, तदा पू अ र्वप्रकारेण अ- लभर +, लभर+मद लकर+कर अतः 3 भ अ३ लअ+अ, लश्कर+अश्का ( लकर+अकर) लकर+कर लभ२ +9- क (लकर + कर ) क क(लकर+कर) = अ२१ अ, क२ । अत्रांशमानं भा, भ२. अनयोरन्तरांशमानसममत इष्टपृष्ठस्थयोरन्तरे यदंशमानं तदेवाग्रिमेष्टयोरन्तरे भवत्यंशमानम् । परन्तु प्रथम-द्वितीयासन्नमानयोरन्तरे त्वंशमान रूपसमं पूर्वसिद्ध तेनासन्नस्थयोईयोरासन्नमानयोरन्तरे सर्वदांशमानं रूपं भवतीति सिध्यति । __ अथ पूर्वयुक्तितः अ,क, अ क = १ अतः पूर्वयुक्तितः अक, एतौ वा अ., क, एतौ परस्परं दृढौ भविष्यतो यतोऽन्यथा तदपवर्तनाकेन रूपमपवयं भवति तदयुक्तमित्यत आसन्नमानेषु सर्वेषु हरांशौ ढढौ भवत इति सिध्यति । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy