SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आसन्नमानम्। प्रथमलब्धिचतुष्कग्रहणेन मानम्=१+ प्रथमलब्धिपञ्चकग्रहणेन मानम्-१+२ १+१ १+१ २ + १ प्रथमलब्धिषट्कग्रहणेन मानम् =१+ १ एवमत्र, ३,३,६, २६, २७, वास्तवभिन्न । स्यास्यासन्नमानानि कथ्यन्ते। अत्र इदंमानं वास्तवभिन्नमानादल्पम् । ३ इदं चाधिकं द्वितीयखण्डस्याधिक्यात् । ३ इदं चाल्पं तृतीयखण्डस्याल्पत्वात् । एवं पायुक्तभजनरीत्या स्फुटमवगम्यते यद्विषमासन्नमानानि वास्तवभिन्नादल्पानि समानि चाधिकानि सन्तीति। एवं वर्णविन्यासेन ग+ १ १ पूर्ववल्लब्धिग्रहणेनासन्नमानानि Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy