SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ क्षेपसाधनम् । अथ करणप्रकाशारम्भे १०१४ शके चैत्रशुक्लप्रतिपदि भृगौ सूयोंदये आर्यभटमूलकलल्लमतेन कल्यादेरहर्गणः साध्यते । श= १०१४ ३१७९ क. व. = ४१९३ १२ ८३८६ क. सौदे × युन_२४०५१०८८२५२८०=१५४६ =अधिमासाः | सौदि १५५५२००००० अधिशेषं च = ७६९६२५२८० । कल्यादितश्चान्द्राहाः = ११४६×३० + १५०९४८०=१५५६८६० । ४१९३ क. सीमा = ९०३१६ क. सौ. दि= १५०९४८० क. चादि X युक्ष_३९०२४९८२९१८८०० यु. धादि १६०३००००४८० १५३१५१६ / १ ३०६३०३२ ४५९४५४८ ६१२६०६४ ७६५७५८० ९१८९०९६ १०७२०६१२ १२२५२१२८ १३७८३६४४ १५३१५१६० १० क्षयशेषं च = १५४८९७१२८० । Y as so I w =२४३४४=क्षयाहाः । कल्यादेरहर्गणः = ११५१८६० - २४३४४=११३१५१६ । एका दिगुणा अहर्गणाः एकादिगुणा युगसावनदिवसाः । १५७७९१७५०० १ ३१५५८३५००० २ ४७३३७५२५०० ६३१९६७०००० ७८८९५८७५०० ९४६७५०५००० ११०४५४२२५०० 19 १२६२३३४०००० ሪ १४२०१२५७५०० ९ १५७७९१७५००० १० Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy