SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५६ क्षेपसाधनम् । अधिशेषम् = ७६९६२९२८० ६ ५ ३८४८१२६४० ४६१७७६१६८ ००) ५ ० ० २५६ । ४३२०० (३२ ४६६५६ १५५५२००००० ३३६९६ ३११०४ २५९२४३२०० यदि युगसौरदिनैरिदं पूर्वागतमविशेषं तदा ६५ हरेण किम् । लब्धं ३२ विलोमेन स्वात्यष्टिनव ९१७ भागयुतं च स्वल्पान्तराज्जातं तदेव ३२ द्विघ्नमासयोजना ई क्षेपमानम् । (द्रष्टव्यो मध्यमाधिकारस्य २ श्लोकः 1 ) एवं सञ्चारेण ६४ हरसंबन्धि पूर्वागतं क्षयशेषम् क्षयशेषम् = १५४८९७१२८० ६४ ६१९९८८११२ ९२९३८२७६८ १६०३०००० ८०) ९९१३४१६१९२० (६२ स्वल्पान्तरात् ९६१८०००४८ २९९४१९७१२ अस्य द्विघ्नस्य १२४ त्रिखवेदभू १ न्तरात् तेन तिथिगणे योजनाई क्षेपमान व्यमाधिकारस्य २–३ श्लोकौ ) ० ३ भागः शून्यसमः स्वल्पा६२ मिदमेव । ( द्रष्टव्यो म Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy