SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे । ५४ आसीत् पार्थिववृन्दवन्दितपदाम्भोजद्वयो माथुरः श्रीचन्द्राख्यबुधो गुणैकवसतिः ख्यातो द्विजेन्द्रः चितौ । नत्वा तस्य सुतोऽङ्घ्रिपङ्कजयुगं खण्डेन्दुचूडामणेवृत्तैः स्पष्टमिदं चकार करणं श्रीब्रह्मदेवः कृती ॥ १३ ॥ इति श्रीब्रह्मदेवगणकविरचिते करणप्रकाशे ग्रहयुत्यधिकारः ॥ ६ ॥ समाप्तश्चाऽयं करणप्रकाशः । स्पष्टार्थम् ॥ १३ ॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाsकारि बहुत्र तेन विदोदितः खेटयुतौ तु हेतुः ॥ इति करणप्रकाशस्य सहासनायां खेटयुत्यधिकारः समाप्तः ||९|| श्री सुधाकरकलासुधाकरा वासना बहुविधा बुधा वराः । भास्करीयकृतिकृत्यमण्डिताः सम्पिबन्तु सततं सुपण्डिताः ॥ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy