SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ग्रहयुत्यधिकारः । २४ | ३६ | ४७ । ४८ । ३० एताः संख्या दशगुणा निजनिजशीघ्रकर्णभक्तास्तदा भौमादितः क्रमेण बिम्बकला भवन्ति इति । अत्रोपपत्तिः । ‘पञ्चभिर्दशभिरिन्द्रियेन्दुभिर्व्योमबाहुभिरथेषुलो चनैः । चन्द्रयोजनतनुर्हृतास्फुजिज्जीवसौम्यशनिभौममूर्त्तयः ॥ ' इति लल्लोदितेन स्वल्पान्तरानौमादीनां तनुयोजनानि भौ = बु ४८० २५ - शुः ४८० १५ ४८० ४८० ४८। १० ४८० शु = ९६ ॥ श = = २४ ॥ ५ २० ततो 'योजनानि दशभिर्हतानि वा मध्यमाः स्युरथ मानलिप्तिकाः । ताडितास्त्रिभवनज्यया पुनर्भुग्रहान्तरविभाजिताः स्फुटाः' || इति लल्लोदितेन भौमादीनां स्वल्पान्तरात् मध्यविम्बकलाः । भौ. २ । वु. ३ । गु. ४ । ३० शु. १०। श. २ । ३० स्फुटविम्बकलाच I = १९ स्वल्पान्तरात् ३२ ॥ गु = भौ = - २x१२० = २४×१० . ३ × १२० | बु = शीक शीक शीक . ३६×१० शीक 1 आचार्येण गुरोर्मध्यमविम्बकलाः = ३ १३ शुक्रस्य च ४. एताः कला गृहीतास्तत पूर्वविधिना स्फुटविम्बकलाः। गु= ३१३x १२० शीक ४७ X १० शीक २३ १२० शीक = ५१ - ४८×१० शीक शीक = ३०×१० शीक । अत्र गुरु । श शुक्रविम्बयोर्लल्छेन सह महान् विरोधः सुधीभिर्भृशं विभावनीयः ॥ ५ ॥ भौमसूर्यसुतवाक्पतिपाताः संस्कृताश्चलफलेन यथा ते । स्युः स्फुटा ज्ञसितपातलवाः स्युः स्वीयमन्दफलयुक्तविहीनाः ॥६॥ स्वीयमन्दफलयुक्तविहीना व्यस्तमन्दफलसंस्कृता इत्यर्थः । अत्रोपपत्तिः । अत्र चक्रशुद्धः पातः पातत्वेन गृहीतः । अत्रः 'पातेSथ वा शीघ्रफलं विलोममिति भास्करविधिनाऽत्र यथा संस्कृताः पातलवाः स्फुटग्रहशोधनार्थं स्फुटा भवन्ति । बुध शुक्रपातयोर्मन्द फलसंस्का Aho! Shrutgyanam '
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy