SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४४ करणप्रकाशे। स्करविधिना स्थूला आयनहक्कमकलाः ____आवx श_भुकोउज्या जिज्या श_भुकोउज्या४१९५४श १२० १२० १२० १२०४४ १२० -भुकोउज्या X श_भुकोउज्या X श स्वल्पान्तरात । २९६ २९७ अत उपपन्नमायनदृक्कमकलानयनम् । धनर्णोपपत्तिः स्फुटा ॥३॥ क्षेपेक्षभासङ्गुणितेऽर्क-१२ भाजिते लब्धं कलाद्यं स्वमृणं विधीयते । याम्योत्तरं क्षेपभवं नभश्चरे प्राचीस्थिते पश्चिमभागगेऽन्यथा ॥४॥ स्पष्टार्थम् । अत्रोपपत्तिः । इदानीमक्षजं दृकर्म साध्यते तत्र क्षितिजे स्थूलतयाऽक्षनं वलनमक्षज्यासमं गृहीतम् । ततो 'लम्बज्ययाऽक्षज चेत् स्याद्वलनं किं स्फुटेषुणा' इत्यादिभास्करविधिना मध्यममेव विक्षेपं स्वल्पान्तरात् स्फुटं परिकल्प्य त्रिज्यासमां दुज्यां च गृहीत्वाऽक्षजहकर्मकलाः = अक्षज्या X श =पलभाxश । अत उपपन्नमानयनम् । धनोपपत्तिः सि लम्बज्या १२ द्धान्तयुक्त्या स्फुटा ॥ ४ ॥ एष्योऽल्पादाधिकाद्गतोऽर्कखगयोर्यः स्याद्विनाडीगणो युक्तोऽसौ विवरोदयैर्विधिरयं पश्चात् सचक्रार्धयोः । एकक्षस्थितयोस्तयोः पुनरसी साध्योऽन्तरस्थैर्लवैः कालांशाश्च दशो-१० घृताः स कथिताल्पैस्तैग्रहो नेक्ष्यते ॥५॥ स्पष्टार्थम् । 'उनस्य भोग्योऽधिकमुक्तयुक्त' इत्यादिभास्करविधिना दृग्ग्रहार्कमध्ये विनाड्यः साधिताः कालांशाश्च दशहृता विनाड्यो जातास्तदल्पे साधितग्ग्रहार्कान्तरविनाडीगणे रविप्रभाच्छन्नमूर्त्तित्वादृग्ग्रहो नेक्ष्यत इति सर्वा वासना स्फुटैवेति ॥ ५ ॥ इष्टांशकेभ्योऽभ्यधिका ध्रवाशा यदा तदाख्यानि गतान्यहानि । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy