SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ કર करणप्रकाशे। ऽन्यथा स्थित्यर्धे लम्बनान्तरमृणं भवति । यदि मध्यस्पर्शकालिकयो मध्यमोक्षकालिकयोर्लम्बने धनणे भवतस्तदा तयोरन्तरे तद्योगो भवतीति । एवं मर्दखण्डयोः स्फुटयोर्मध्येऽपि विधिरित्यादि सर्व स्फुटमिति सर्वमुपपद्यते ॥७॥ स्याद्वाहुराभिमतः स्फुटेषुजः स्थित्यर्धनिघ्नोऽपहृतः स्फुटन सः । स्फुटस्ततो ग्रासविधिर्यथोक्तवत् ततोऽप्पनेहा विपरीतकर्मणा ॥८॥ तत इष्टग्रासाद्विपरीतकर्मणाऽनेहा इष्टकालः साध्य इत्यर्थः । अत्रोपपत्तिः । 'शेष शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन स्थितिखण्डकेन' इत्यादिना भास्करविधिना स्फुटा । तत्रैव भास्करविधी मदीयो विशेषश्च चिन्त्यः । (मन्मुद्रायित-लल्लसिद्धान्तशिष्यधीवृद्धिदतन्त्रस्य ३५ पृष्टे मदीया टिप्पणी विलोक्या ) ॥ ८ ॥ मातण्डबिम्बस्य दिवाकरां-१२शः संलक्ष्यते नो खलु खण्डितोऽपि । सुतीव्रभावान्महसः सुधांशोः सुनिर्मलत्वादपि षोडशां-१६शः ॥९॥ इति करणप्रकाशे सूर्यग्रहणाधिकारः ॥ ६॥ स्पष्टार्थमुपपत्तिश्च — इन्दोर्भागः षोडशः खण्डितोपि तेजःपुञ्जच्छनभावान्न लक्ष्यः-' इत्यादिभास्करोक्तेनोपलब्धिरेवेति ॥ ९ ॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः सूर्ययुतौ तु हेतुः ॥ इति करणप्रकाशस्य सहासनायां सूर्यग्रहणाधिकारः समाप्तः ॥६॥ __ अथोदयास्ताधिकारः ऊनो ग्रहो लघुगतिस्तरणेरुदेति प्राच्यामतोऽधिकगतिस्त्वधिकः प्रतीच्याम् । शक्रस्य दिश्यधिकभुक्तिखगः स ऊनो । यात्यस्तमूनगतिरप्यधिकोऽपरस्याम् ॥१॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy