SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४१ सूर्यग्रहणाधिकारः। स्थितिविमर्ददले शशिपूर्ववत समभिधाय यतश्च तिथेः स्फुटात् । स्थितिदलोनयुतादिह लम्बने स्थितिदले च मुहुर्मुहुरानयेत् ॥ ५॥ स्पष्टार्थम् । अत्रोपपत्तिः। 'तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिकादिति भास्करविधिना स्फुटा ॥ ५ ॥ प्राग्लम्बनं मध्यविलम्बनाद्भवे दनल्पमल्पं यदि मोक्षलम्बनम् । ऋणाख्ययोः स्यादधिकं विमोक्षज प्राग्ग्रासमल्पं यदि वा धनाख्ययोः ॥ ६ ॥ प्राग्यासं स्पर्शकालिकमित्यर्थः । शेषं स्फुटम् ॥ ६ ॥ तदन्तरेण स्थितिखण्ड निजं युतं स्फुटं स्याद्वियुतं ततोऽन्यथा । युत्या युतं लम्बनयोर्धनर्णयो- रयं विधिः स्यात् खलु मर्दखण्डयोः ॥ ७॥ धनर्णयोर्लम्बनयोर्युत्या योगेन स्थितिखण्डनमिष्टं युतं तदा स्फुटं स्थित्यर्ध स्यात् । शेष स्पष्टम् । अनोपपत्तिः । स्पर्शकालः दर्शान्त-स्थि + स्पालं मध्यका= दर्शान्त + मलं स्फुटस्थि-मका-स्पका स्थि+ ( मल-स्पालं ) अत्र प्राक्कपाले यदि स्पालं > मलं वा, स्पालं < मलं तदा ऋणधनचिह्नग्रहणेन स्फुस्थि-स्थि+ ( मलं-स्पालं) =स्थि + ल । मोक्षे तु स्फुटस्थित्यर्धम् = मोका-मका = दर्शा-स्थि + मोलं-- ( दर्शा + मलं) ___ =स्थि + ( मोलं-मलं ) अत्र प्राक्कपाले ऋणलम्बने यदि मोलं < मलं तदा मौक्षिकं स्थित्यर्थं स्फुटम् = स्थि + लअं । अतो Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy