SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे । लवोनपूर्णाङ्क - ९० जशिञ्जिनीहता गृहाद्यमौ खखपणी ३ - ६००द्धृता ऋणं धनं स्याद्यटिकादि लम्बनं तिथौ हि पूर्वापरभागयोर्मुहुः ||२॥ लवाः पूर्वागता वित्रिभनतांशास्तैरूनाः पूर्णाङ्का नवतयो विभिन्नतांशास्तेषां शिञ्जिनी वित्रिभशङ्कुः सा पूर्वागतस्य गृहाद्यस्य नतकाल - पञ्चमांशसमस्य वित्रिभाकन्तिरस्य मौर्व्या ज्यया हता षट्त्रिंशच्छंतेतालब्धं घटिकादि लम्बनं पूर्वापरकपालयोस्तिथौ क्रमेण ऋणं धनं स्यात् तच्च मुहुरसकृत् साध्यमित्यर्थः । अत्रोपपत्तिः । 'त्रिभोनलग्नार्कविशेषशिञ्जिनी कृताहता व्यासद लेन भाजिते ' त्यादिभास्करप्रकारेण लं= ज्या ( विर ) x विशं x ४ त्रित्रि ४ ज्यागृ X ज्या (९० - ल ) १२०×१२० नयनम् ॥ २ ॥ = X ज्या ( ९० - ल ) ३६०० इत्युपपन्नं लम्बना लम्बनेन गुणिता ग्रहभुक्तिव्यमषट्क - ६० विहृता च कलाद्यम् । तद्विलम्बनवशाच्छशिभान्वोः स्वर्णमत्र तमसोऽपरथा स्यात् ॥ ३ ॥ स्पष्टार्थम् । उपपत्तिश्च लम्बनघटीचालनानयनेन स्फुटा ॥ ३ ॥ भुक्त्वन्तरं लवगुणेन हतं विभक्तं व्योमाभ्रनागशशिभि- १८०० लवदिङ्नतिः स्यात् । तात्कालिकामृतमयूखशरो युतोनो नत्या समान्यककुभोर्भवति स्फुटोऽसौ ॥ ४ ॥ लवगुणेन पूर्वागतवित्रिभनतांशज्यया दृक्क्षेपेणेत्यर्थः । भुक्तयन्तरं रविचन्द्रगत्यन्तरम् । शेषं स्पष्टार्थम् । १५ अत्रोपपत्तिः । गत्यन्तरपञ्चदशांशसमाः परमा नतिकला:-गअं 1 त्रिज्यया १२० परमा नतिकलास्तदा दृक्क्षेपेण किमिति लब्धा नति_गअंXलवगुण_गर्भ X लवगुण | शेषोपपत्तिः स्फुटेति ॥ ४ ॥ कलाः १५×१२० १८०० Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy