SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३८ करणप्रकाशे । दिनगणे शशिशैलजिनो - २४७१ नितेशत- १००गुणे द्विनवेषुयमो२५६२द्धृते । फलतुरङ्गभुजङ्गशरा - ५८७धिके खगजचन्द्र - १८०हृतेऽथ दिवागणे ॥२०॥ अहर्गणे शशिशैलजिनो - २४७१ निते ततः शतगुणे द्विनवेपुयमै२५९२ हृते सति यत् फलं तेन तुरङ्गभुजङ्गशरै- १८७ श्राधिके सहिते दिवागणे खगजचन्द्र - १८० हृतेऽथ यत् फलं तदगैर्विभजेदित्यग्रे सम्बन्धः इत्यर्थः । अत्रोपपत्तिः । अत्र सपातार्कस्याहर्गणसम्बन्धिनो दिनानि साध्यन्ते । तत्रार्यभटमतेन रविभगणाः = ४३२०००० | पातभगणाः = २३२२२६। 1 द्वयोर्योगे सपातभगणाः ४५५२२२६ । यदि युगकुदिनैः सपातार्कभगणदिनानि लभ्यन्ते तदैकेन दिनेन किम् । लब्धं रूपमितेऽहर्गणे सपातार्कदिनमानम् = ४५५२२२६ × १२×३०÷६० १५७७९१७५०० : ६० १०१४७३१ - १ + = १ + २५+ १ + = २७३१३३५६ २६२९८६२५ २१५९ ११+४३८१ Aho! Shrutgyanam - रूपं ष्टथक्स्थं कृत्वाऽस्य विततभिन्नस्यासन्नमानानि, २२.... एतानि स्वल्पान्तराद्वास्तवभिन्न - ( वाभि ) समानि । अतः वाभि .. ३११वाभि = १२ वा, ३११× ८ वाभि =२४८८ वाभि =९६ । अथ वाभि = ३६ = १०४ अतः = ४ १०४ वाभिः २५९२ वाभि =१०० । अतः वाभि = २ 00 900 योगे तत एकाहर्गणे सपातार्कदिनमानम् = १ + २ । इदमहर्गणगुणं सपातार्कदिनानि = अ + १०० अ । प्राचीनैर्वराहाद्यैः सपातार्कस्य षड़भिः षड्भिर्मासैरर्थात् खगजचन्द्र - १८० दिनेरेकैकः पर्वपतिरङ्गीक्रियते । ते च पर्वेशाः सप्त सन्ति । ( मन्मुद्रायित - भट्टोत्पलविवृति - सहित - वराह - बृहत्संहिताया राहुचारे १२८ - १२९ पृष्ठे विलोक्ये) । शशिशैलजिन २५९२ १२ = ११
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy