SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः। सूर्याद्भक्तिकलाः क्रमानवशराः ५९ खाङ्कायो ७९० भूगुणा ३१ बाणाम्भोधियमाः२४५ शरा५ रसखगाः दसौ २ रसा ६ वह्नयः३। नागाः ८ सायकवह्नयो ३५ रसयमा २६ दन्ता ३२ नभः • कुअराः८ पूर्ण ० रूपयुगानि ४१ रूपशशिनः ११ प्रोक्ता विलिप्ता इमाः ॥१५॥ स्पष्टार्थम् । सूर्यादीनां मध्यमाः कलाद्या गतयश्चमाः । र= ५९।८ ॥ चं= ७९० । ३५॥ मं=३१।२६॥ बु= २४५ ॥ ३२॥ वृ=५०॥शु=९६॥ ८॥श = २०॥रा=३/११॥चं.उ.-६॥४१॥ आर्यभटानुसारेण महीमितादहर्गणात् कलादीन् ग्रहान् प्रसाध्य भुक्तयः पठिता इत्यत्र वासना प्रसिद्धैव ॥१५॥ अवन्तिकादक्षिणसौम्यरेखा प्रदेशतः पश्चिमपूर्वदेशे । भुक्तयध्वघातात खगजै-८०विभक्ताः फलं विलिप्ताः स्वमृणं ग्रहेषु॥१६॥ इति श्रीकरणप्रकाशे मध्यमाधिकारः । स्पष्टार्थम् । अत्रोपपत्तिः । स्वष्टभूपरिधिना गतिकलास्तदा देशान्तरयोजनैः किम् । लब्धा देशान्तरकलाः षष्टिगुणा विकला जाताः __भुक्ति देख्योx६०। ६- । अत्र स्थूलतया सर्वदेशेषु स्पष्टभूपरिधिः=४८०० स्पष्टभूप कल्पितः । ततो जाता देशान्तरविकलाः भुक्ति ३०योX६० = भुक्ति देव्यो। अत उपपन्नम् । श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरण । सद्वासनाऽकारि बहुत्र तेन विदोदितो मध्यगतौ तु हेतुः इति करणप्रकाशस्य सद्वासनायां मध्यमाधिकारः समाप्तः ॥ ४८०० ८० Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy